________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माना
मिध्यानपरायणाः॥ए हारांतर्नायक इव | तन्मध्योचशिरःस्थिता ॥ सिंहासनांबा सशत्रु
JA मन्नू-संघस्येष्टार्थदायका ॥ एए ॥ यत्रस्थेन जगवता । नेमिनालोकितं पुराक् ॥ आलोक1939॥ नाख्यं तच्चूंग-मनूतविपावितं ॥ ५० ॥ अंवा गिरेदक्षिणतो । यको गोमेधनामनुत् ॥ त
स्यौ सर्वास्त्रसंरुद-युशेधुररिपुव्रजः ॥ १ ॥ नुत्तरेण महाज्वाला-निधा देवी प्रसन्नहक् ॥ अस्यात्संघस्य विघ्नौघ-निवारणपटीयसी ॥२॥ यत्र मुक्तं च लानं च । पूजाद्यते च शाङ्गिणा ॥ उत्रं सासीचिला लोके । नाम्ना उत्रशिलेति च ॥ ३ ॥ वहून्येवं हि शंगाणि । कंदरा अपि नूरिशः ॥ शिश्रियुर्वहवो देवा । जिनसेवापरायणाः ॥ ४॥ स्थानेष्वेवं समग्रेष्व-धिष्टितेषु सुरैरथ ॥ गिरिर्जातः सुरमय । श्व स्वर्गान्मनोहरः॥ ५ ॥ अथोत्तीर्य सुराः सर्वे । कृतकृत्या जिनाधिपं ॥ नत्वा स्वं स्वं पदं प्रापुः-पुनरागमनोत्सुकाः ॥ ६॥ उत्तरन्नथ क- । प्योऽपि । सतृष्णः पुण्यकर्मणि ॥ पथि विंगुहामध्ये। मुनिमेकमलोकयत् ॥ ७॥ तदैव हृ- टहृदयो । हृषीकेशो नमन्मुनि ॥ तउक्तं चोजयंताः । प्रनावमशृणोद् घनं ॥ ७ ॥ चारुत्वं च गिरेः पश्यं-स्तत्रस्त्रोऽग्र जनार्दनः ॥ व्यलोकयनिरेिं वायु-कोणेऽपृच्छच्च तं मुनि ॥
!
For Private And Personal use only