________________
Sh
in Arkende
Acharya Sha Kalassaganan Gyanmandir
झात्रंजय
मादाम
॥१00
R
पार्यकर्णावयान्योऽन्यं । समानभुजक्रमौ । युयुधाते शरैरुस्त्रै-रिवाकौं प्रलयोदितौ । ॥१४॥ दुःशासनमरौल्सीच । नीमः पूर्वरुषेरितः॥ निपात्य च भुवः पृष्टे । तनुजावुदपाटयत् ॥ १५ ॥ वीक्ष्येव नास्करो नूमि । रक्तां दुःशासनासृजा ।। तन्वन द्यामपि तहाँ । । वारुणी दिशमाश्रयत् ॥ १६ ॥ प्रातः पार्थवधापेक्षी । राधेयः शल्यसारथिः ॥ शंखस्वनमिषार्जन । रणाजिरमवाप्तवान ॥ १७ ॥ विदायसि दिशि मायां । परितः प्राणिवर्गिषु ।।
अलक्ष्यंत तयोर्बाणा । वार्षुकाब्दकणा इव ॥ १७ ॥ पार्थो गारुडशस्त्रेण । कर्णमुक्तसरीसृ- पान || न्यवारयत्पराण्येवं । प्रत्यस्त्रैः सर्वमंत्रवित् ॥ १५ ॥ पूर्वोपकारसंक्रीत–पन्नगें।
इसहायिना । धनंजयो न्यहन कर्ण-मर्णवान्यर्णगे रवौ ॥ २०॥ पुनः प्रातः पुरस्कृत्य । सेनानी शल्यमाजये । मंदोत्साहा अपि ययु-धृतराष्ट्त नूरुहाः ॥ ३१ ॥ भुंचत्यरिमनःशल्ये। शरान् शल्ये समंततः॥ एको युधि स्थिरो ज । तत्रैकः स युधिष्टिरः ॥ २२ ॥ सहदेवोऽपि संक्रुः । संक्रुई शकुनिमित॥ रुरोध शरसंघातैः । पूरयन गगनार्णवं ॥ ३३ ॥ उत्तरस्य स्मरन् शख्यं । शक्त्या सफलया क्रुधा ॥ जघान तपसः सूनु-बैरियादी हि वीररुट् ।। २४॥
॥१०॥
For Private And Personal use only