________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
स्वकर्मलऊितो नीरु-स्तदास्तं कर्मसाहिणि ॥ गते सुयोधनो नंष्ट्वा । सरोतः प्राविशत्कुधीः माहाण ॥ २५ ॥ अश्वचामा कृतवर्मा । कृपो दौर्योधनीं गतिं ॥ पश्यतः पदवीं दृष्ट्वा । ययुस्तत्सरसिर पुतं ॥ २६ ॥ यावत्तत्र स्थित दुर्यो-धनमेते वनापिरे ॥ तावनत्पृष्टगाः पांडु-पुत्रा अपि समाययुः ॥ २७॥ एकया तत्सरोऽप्येते-दोहिण्या कोनितारयः ॥ संवेष्ट्य तमिति प्रोचुरुपैरंजस्तिरोहितं ॥ २७ ॥ न युक्तं तव वीरें । दुर्योधन पलायनं ॥ पूर्वकीर्तिगुणकात्र-पलायनमिदं ननु ॥ ३ ॥ किं चात्र शक्यते स्थातुं । रुष्टे सम्यक् किरीटिनि ॥ यः शोषयितुमीशोऽस्ति । विद्यास्त्रैरपि वारिधिं ॥ ३० ॥ नालं चेत्सकलैयोडे । तदैकेनैव केनचित् ।। यु. स्वेप्सितयुइन । बुधस्व मनसि स्वयं ॥ ३१ ॥
श्रुत्वेति व्याजहाराध । मनस्वी धृतराष्ट्रसूः ।। गदायुइन योत्स्येऽहं । सह नीमेन दो मता ॥ ३२ ॥ अंगीकुर्वनिरेतैस्त-सरसः शीघ्रमेव सः ॥ प्राऽरासीजलचर-सत्ववजयकां ॥११॥ कया ॥ ३३ ॥ सन्यीनूय स्थितेपूच्चै-रपरेषु युधि मारुतिः ॥ दुर्योधनश्च सगदौ । मिश्रो रो| पादधावतां ॥ ३४ ॥ तौ वंचयंतौ सुचिरं । गदाघातं परस्परं ॥ द्युसदामपि उप्रेक्ष्यौ । जा
SHARANE
For Private And Personal use only