________________
San Mahavir Jain Aradhana Kendra
Acharya Shin Ka
Gyanmandir
शत्रुजय पि नूनृतः ॥ याहि शीघ्रं न चेक-स्तत्त्वां व्यापादयिष्यति ॥ ६॥ स्मित्वोचेऽय महीपा- माहाo
Kलः । सत्यं पशुरदो जवान ॥ मयि रहोजयं शंस-निवार्के तमसो लयं ॥६३ ॥ श्रुत्वे॥८॥ त्यग्र गिर शाखा-मगस्तं प्रत्यनापत ॥ शक्तिस्तवेति यद्यस्ति । तदा गच निजेत्रया व
अत्रास्ते रासश्चमः । कोपनश्चातिकृष्णरुक् ॥ नक्त्वेति वानरः सोऽय । तिरोऽनूदिपिनांतरे ॥ ६५ ॥ इतः क्षितिपतेः सूनु-वर विद्याविनूषितः॥ करवालं करे कृत्वो-पकुं प्रययौ रयात ॥ ६६ ॥ तदंबुनि ललन याव-द्यात्यसौ तहकस्थलं ॥ तावशेषात्स सनशे । दधावे राकसः क्षणात् ॥ ६ ॥ तावुनौ युपारीणौ । युयुधाते महावलौ ॥ चिरं पतत्पातयंतौ । हितेः कंपं प्रचक्रतुः ॥ ६० ॥ खाविद्यापनावेण । राक्षसो नृपसूनुना ॥ जितो बन्नार तत् सेवां। किं नो सिद्ध्यति साहसात् ॥ ६॥ स्मृतः प्रत्युत्तरं दाता । तव वैरिणि वैरवान् ॥ तव प्रेयसि संप्रीतः। प्रतिज्ञामिति चाकरोत् ॥ ७० ॥ वेषपरावृत्तिकरीं । व्रणरोहिणीमपि ॥ एन. ॥ दत्वौषधीं कुमाराय । स धर्म चाददे ततः ॥ ३१ ॥ विसृज्याअ कुमारस्तं । लीलयोत्तीर्य तत्सरः ॥ व्यलोकयघनश्रीणा-महीणां सुखमां ततः ॥ ७२ ॥ क्वचित्पुष्पाणि जग्राह । ई
For Private And Personal use only