________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
1143 11
www.kobatirth.org
स्थित्वा - कुंच्या धारान् महास्त्रसां ॥ जित्वा व्योम जहौ प्राणान् । सौधमुद्योतयन् रुचा ॥ ॥ ५२ ॥ प्राप्ते तस्मिन् दिवं नूप कुमारोऽसारसारवित् ॥ न सौंधं न च योगीं-मपश्यकेवलं वनं ॥ ५३ ॥ अहो योगस्य साम्राज्यं । जीवितामपि यत् श्रियः ॥ इदशाश्व ततो मुक्तिः । प्रेत्यासावित्य चिंतयत् ॥ ५४ ॥ योगतोऽघौघविध्वंसो । योगतो मुक्तिसंगमः ॥ योगतः सिद्धयः सर्वा । जायंते सम्यगाश्रितात् ॥ ५५ ॥
इत्युन्नाय भ्रमन् दाव-मवामनतरुं पुनः ॥ स ददर्श महाकुंम - मंतर्वर्त्तिवकस्थलं ||६|| यावत् सिस्नासुरस्त्येषो । 'लक्षागतिमनुपणं ॥ तावन्मामेति शुश्राव । गिरं धीरधुरंधरः ॥ ॥ ५७ ॥ तक्तारं नृपसुतोऽपश्यन् कुरुतरं गतः || अवज्ञा गदिते किं मे । शुश्रावेति मुहुर्वचः ॥ ५८ ॥ मनुष्यं वनं पश्यन् । स यावत् कौतुके स्थितः ॥ तावत् शाखामृगः कवि-तत्पुरः प्रकटोऽजवत् ॥ ५० ॥ मक्तं पशुरित्येष | वीर त्वं मावजी गलः ॥ यतो वानरवाक्येना- जैत्रीझमोऽपि राक्षसान् || ६० || पश्यासूनि करंकाणि । शिखराणीव नूनतः ॥ निर्वापितानां जंतूनां । कुंम मध्यस्थरक्षसा ॥ ६१ ॥ त्वं तु जज्ञकृतिर्दक्षः । सूनुः कस्या
८
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ५७ ॥