________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजय पजालं वितनोषि कृष्ण ॥ १ ॥ असौ निजं कालममुं कियंतं । प्रपाल्य लोको इरणाय
Y नायः ॥ चारित्रमादाय पवित्रमूर्ति-मुक्तिं गमिष्यत्यपुनर्नवाय ॥ २ ॥ 13
इति शक्रोक्तमाकर्ण नित्रसंशय आशये। स्वागसः कृमयामास । नेमिमालिंगयन हरिः ॥ ३ ॥ विमौजसं विसृज्याथ । नेमिमादाय माधवः ॥ ययावंतःपुरे चार-पालानाम दिवदित्यथ ॥ ॥ नासौ महंधुरेषोऽत्र । निषेध्यः प्रविशनहो ॥ सत्यनामादिन्जिात-जा
यानिः सह खेलतु ।। ५ ।। इत्युल्लाप्य विसृज्यापि । नेमि पीतांबरः पुनः ॥ खेलत पुरंघोनि-निर्विकारं च नेम्यपि ॥ ६ ॥ ग्रीष्मेऽन्यदा तपत्यकें। जलसंपर्कतर्कनृत् ॥ जगाम रैवते शाम । सनेमियुवतीसखः ॥ ७ ॥ विविशुस्तत्र सरसी-नीरेषु सुदतीजनाः ॥ तदधिष्टायिदेवीवत् । प्रेरिताः शार्ङ्गपाणिना || ॥ जलास्फालनसंजात-कंकणध्वनिरच्युते ॥ पुपोष स्मरनूपाल-तूर्यनादमुदं चिरं ।। नए ॥ काचित्कुंकुमपिंडेन । निजघान हरेरुरः ॥ सरागां कुर्वती प्रोच्चैः । पर्वताधित्यकामपि ॥ ए० ॥ नवलज्जलयंत्रांबु-धारानिः कापि माधवं ॥ कादंबिनीव सिंचंती । करछैलमिव व्यधात् ॥ १॥ एवं क्रीमारसे कामं [ प्रसरत्य
॥३५॥
यस्ता
For Private And Personal use only