________________
St Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagansen Gyanmandie
शत्रंजय
माहा०
॥३॥
मो-ऽनंगोपमर्दी न नवान्निलाषी ॥ ३ ॥ रागादिरोगापगतो मुमुक्षुः । प्रतीक्षते यः समयं । व्रतस्य ॥ स एव संसारनिबंधन किं । समीदते राज्यमिदं मदाय ॥ ७ ॥ अदृष्टचिद्योगविनोगनाजो। नवाजिलापःसुखहेतुरस्ति ॥ मरावनासादितचूतवृदो । जनोऽनिला कु.
रुते करीरे ॥ ७५ । रामोक्तितोऽपीत्यमसौ मुरारि-स्तथापि नेमेरनिशंकतास्मात् ॥ अंतर निगढो हि पलालपले-ऽनिशंकनीयः खलु वहिसः ॥ ७॥
शकोऽय विज्ञाय विनोविलासं । विश्वस्य विस्तारितहर्षवासं ॥ त्वरैत्य नत्वा च जिनं जगाद । कृष्णं जिनौजोधृतचित्नसादं ॥ ७ ॥ पुंसां त्रिषष्टेरपि वीतरागा । मध्ये नवत्युनमवीर्यवर्याः॥ विश्वस्य विन्यासविधौ समर्था-स्तथापि संसारपराङ्मुखास्ते ॥ ७० ॥ अस्मादृशा अप्यमराधिनाथा । यस्याग्रतो नांति च किंकरानाः ॥ स विश्वनाथः कथमीहतेद-स्तुळ हि राज्यं हणनंगुरं यत् ॥ ७ए ॥ आकर्णयाद्याईदाहृतं य-जावी जिनो यादव- गोत्ररत्नं ॥ ज्ञाविंश आजन्मविकारमुक्तः। सेत्स्यत्यसौ शांतमनाः कुमारः ॥०॥ त्वया पुराप्यस्य जनातिशायि । तत्तादृशे कर्मणि पौरुषं तत् ॥ दृष्टं ततः किं निजमानसांत-विक
॥३५॥
For Private And Personal use only