________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥
३३॥
भुरप्युदस्य । व्यागयत्तस्य विहस्य किंचित् ॥ एकोच्चसच्चूंग श्वाशिनासा-श्चैकोच्चतालः कि- माहा मु वृतजालः ॥ ६५ ॥ सौजसासावपि नाम्यमानः । कृष्णेन नेपक्ष्यनमद् दृढीयान् ॥ प्रनंजनेनातिबलेन वृताः । क्षुभ्यंत एतेन न जातु मेरुः ॥ ६६ ॥ अवेष्टयहाहुयुगं हरिःस्वं । नेमे जस्यानित एव साक्षात् ।। शाखामिवाहिपचयो वटशे–ोंगीव नोगेन च चंदनः ॥६॥ तथापि तस्मिन्न नमत्युदारे । वृषाकपिर्शक कपिवललंबे॥आकुंचितांहिः किल वष्गुलीव। कुलायवत्पतिविशेषकस्य ॥ ६ ॥ वैलक्ष्यलकत्वमथ कणेन । प्रबादयनछहसो मुरारिः ॥ विमुच्य नेमीशभुजं भुजंग-नोगोपमं तं सहसालिलिंग ॥ ६ए ॥ वत्स त्वयाऽतुछबलेन मन्ये । तुणाय विश्व जयता तथा मां | कुलं च सर्वेषु कुलेषु मेरु-भिवाषुि प्रोच्चतम निज हि ॥ ७० ॥ प्रसनगंजीरगिरेति नेमि-मालाप्य कृष्णो विससर्ज सद्यः । श्राहस्मथ
च प्रस्मितमुत्स्मयान्यः । स सीरिणं शंकितचित्तवृतिः ॥ ३१ ॥ यहंधरेषोऽस्ति क्लैकसिंधु- ॥३३॥ * स्तसिंधुसीमावनिमंडलं किं ॥न साधयत्यात्मवलं बलेति । नयेथा शारदवारिदानः ॥शा
ज्ञात्वाशयं सीरपतिः सशंकं । स शाणिः शांतमनाः शशंस ॥ स्वयं ह्ययं त्यक्तसमस्तसं
For Private And Personal use only