________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥३३॥
www.kobatirth.org
चैतमित्यथैनं । वच्मि त्रिशुद्ध्यापि न मन्यतेऽसौ ॥ ५६ ॥ दोष्लोरसा पालितलेन पादैया हतोऽयं कथमत्र जावी || रंजातरुः परिपदानि सोढा । नैरावतस्योलिखितानि तानि || ७ || नायं यथानर्थमुपैति मत्तो । मत्तो यथा वेत्ति च मे वलांशं ॥ स्यान्मान सिद्धिश्च यथास्य कार्य । विचार्य सर्वे हि मया तथैव ॥ ५८ ॥ संचिंत्य चित्तांतरिदं जिनेंदु-र्जगाद गोविंदममंदबुद्धिः ॥ गंजीरखाग्नार विगर्हिताब्धि- ध्वनिः प्रकुर्वन् मुखरा दिशोऽपि ॥ ५ ॥ पादप्रहारावनिपातपांशु - पूरोकमात्पामरहर्षकारि ॥ नियुइमेतन्नहि युक्तमुक्तं । सुव्यक्तनिःशेपरणस्य साधोः ॥ ६० ॥ दिव्याय सैरप्यहितप्रयोज्यैः । शस्त्रैर्न शस्तो रण श्रावयोर्हि ॥ बंध्वोर्मिथोऽप्यात्मवदंगयोर्न । नेदोऽस्ति खेदोदयमेवकारी ॥ ६१ ॥ मिथोऽपि बाह्वोर्नमनानमायां । जयाजयौ शकू कलयाव आवां ॥ स्यान्मान सिश्चि न देहपीडा । व्रीडावदा क्रीउनमात्रतोऽपि ।। ६२ ।। हरिस्तदंगीकरणादुदस्त - बाहुर्वभूवादितमानसारः ॥ एकेन दंतेन यकदंत-श्वेोच्चशाखो डुरिवोपवातः ॥ ६३ ॥ वामेन दोष्णाश्र विभुर्मृणाल -वीलालसं माधवबाहुनालं || अनामयत्तह्वलगर्वधन्व-धर्माणमात्मोच्चकरेषुरेखं ॥ ६४ ॥ वामं भुजं स्वं वि
I
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ ३३२ ॥