________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाण
॥३७॥
रोमि किं ॥ ७॥ व्याजहार ततः शको । गुणोत्तरवतां ननु ॥ साधर्मिकाणां श्रादानां । दे. हि दानं महीश्वर | ए || संक्रंदनोक्तं नाथेना-प्रतिषिई निशम्य तत् ॥ प्राप्तायोध्यः स ता न जतया । नोजयामास नित्यशः ॥ १० ॥ मुग्धत्वाबहुशः प्राप्तान । वीक्ष्य सूदा जगुर्नुपं ॥ श्राक्षश्राइविचारो हि । स्वामिनास्मानिराप्यते ॥ ११ ॥ श्रुत्वेति चको श्राक्षानां । कंठे रेखात्रयं व्यधात् ॥ रत्नत्रयस्य काकिण्या-ऽनिशानं दक्षिणोत्तरं ॥१॥ जितो नवान वर्तते नी-स्ततो मा हन मा हन ॥ इति प्रतिप्रातरेव । चकी तान् स्वमवीवदत् ॥१३॥ तवाकये विचारेणा-मुंचचकी प्रमादतां ॥ रेखात्रयांकास्ते जग्मु-महिनाख्यां च नूतले ॥१४॥ अर्हद्यतिश्राधर्म-गुणराशिकरं बितां ॥ चक्रवर्ती श्रावकांस्तां-चतुर्वेदीमपाठयत् ॥ १५ ॥ धर्म श्च जगवतो । जरतादप्ययं क्रमः ॥ सधर्मवत्सलत्वाख्यो । ववृते तत्प्रनृत्यपि ॥ १६ ॥
इतश्च वृषन्नस्वामी । विहरन वसुधातलं ॥ चतुर्विधस्य संघस्य । स्थापनामित्यपूरयत् ॥ १७ ॥ पंचाशीतिसहस्राणि । लदं साईशतानि षट् ।। परिवारेऽजवन सर्वे । मुनयस्त्रिज। गद्गुरोः ॥ १७ ॥ लक्ष्त्रयं तु साध्वीनां । श्राज्ञा लत्रयं तथा ॥ सपंचाशतसहस्रं च । शु.
॥३४॥
For Private And Personal use only