________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥३४८५॥
www.kobatirth.org
इसम्यक्त्वशालिनः ॥ १९ ॥ श्रीलकाः पंच साधी - चतुःसहस्रसंयुताः ॥ प्रनोराकेवलो. त्पत्ते –रजायंत स्वबोधिताः ॥ २० ॥ सु | पालयित्वा व्रतात्पूर्व-लकं त्रिजगतां गुरुः ॥ जानन् स्वमोक्षकालं स । प्रापाष्टापदपर्वतं ॥ २१ ॥ तत्र शुरूप्रदेशेऽसौ । सहस्त्रैर्दशनिः स|| निर्जितामीशो - ऽनशनं प्रत्यपद्यत ॥ २२ ॥ अयोद्यानपतिः शीघ्रं । गत्वा भरतभुजे || तत्सर्वं कथयामास । रुइकंोऽस्फुटाकरं || २३ || जरतोऽपि तथावस्थं । विभुमाकार्य दुःखितः || विना यानपरीवारौ । पादाभ्यामचलद् डुतं ॥ २४ ॥ पृष्टानुधाविनां दूर
चिन्महीधवः ॥ वर्षन्नश्रूणि निनृतं । कंटकाद्यैरपीतिः ॥ २५ ॥ तथावस्थांगनावर्गसहितः शोकसंगतः ॥ सहसाष्टापदं शैल - मारुरोहोच्चवेश्मवत् ॥ २६ ॥ शुर ॥ पर्यकासनसंस्थानं । रुइसर्वैदियाश्रवं ॥ प्रभुमालोक्य जरतो ऽनमदश्रुजलप्लुतः ॥ २७ ॥ स्वर्नाया
यथाः । सर्वेऽपि चलितासनाः ॥ प्रदक्षिणीकृत्य विभुं । नेमुश्वोच्चशुचाकुलाः ॥ २८ ॥ एकोनाया नवत्यां च । शेषपदेषु सत्वथ || सुखमदुःखमारस्या - वसर्पिण्यां जगद्गुरुः ॥ ॥ २९ ॥ माघकृष्णत्रयोदश्यां । पूर्वाऽनी चिगे विधौ । पर्यकासनगः स्थूल- कायवाकूचि
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहा०
॥ ३४५॥