________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहाण
॥५४॥
त्वातिसामगीः ॥ दत्वा किंचित्प्रसाद च । पुनः प्रैवी निजालयान् ॥ ५५ ॥कुमारं तं समादू- य। राजा शिक्षामदादिति ॥ लोकाराधनवान वत्स । यशोऽर्जय सुर्खनं ॥६० ॥ न परस्त्रीपरव्या-पहारः क्रियते नृपैः ॥ पित्रोर्गुरौ जिने जक्तिः । सचिवोक्तिश्च चिंत्यते ॥ १ ॥ स्वीकार्यः सर्वथा न्यायो | त्याज्योऽन्यायोऽतिदूरतः ॥ वाक्प्रतिष्टा धृतिर्धा.। सप्तव्यसनमुयणा ॥ ६ ॥ अयमेव परो धर्मः । प्रायः पृथ्वीनृतामपि ।। समाश्रितः श्रियं कीर्ति । य. शः स्वर्ग प्रयति ॥६३ ॥ राज्ञानुवेलमित्येष । शिक्षितोऽपि न सोऽत्यजत् ॥ उर्वृत्तं वा विपं सर्पो-ऽमृतपानं नजनपि ॥ ६॥ ॥ अशक्याविनयत्राणं । तं परिज्ञाय नूपतिः ।। चिप निगमे सूनुं । प्रसूनतनुमाईवं ॥६५॥ निगमस्थः कियत्काले । विलोक्यावसरं कुधीः।। जघान पितरौ मंत्रा-न्मित्राणां समशीलिनां ॥६६॥ नीमसेनोऽथ राज्यस्थः । कुमित्रपरिवारितः ।। मद्यादिव्यसनी लोकान् । पीडयामास नित्यशः॥६॥
श्तश्च सचिवैः सर्वैः । सामतः सपरिग्रहैः ॥ आलोच्य धृत्वा पापी स । देशानिष्कासितः कणात् ॥ ६ ॥ राज्ये तस्यानुजं सर्व-शास्त्रन्यायविशारदं ।। सुमुहूर्नेऽन्यषिंचस्ते । स
॥
॥
For Private And Personal use only