________________
Acharya Sh Katasagaran Gyanmande
Shah
Aradha kende
शत्रुजय
माहा
11 ७१३॥
। क्वचिजग्मुः शुचाकुलाः ॥ ४६॥
श्तोऽनुकूल्य नक्तयुक्तैः । सीरिणं पांडवा अपि ॥ प्राप्ताः स्वसैन्यं तनयान् । हतान् ज्ञात्वा शुचं दधुः ॥ ७ ॥ तेषां च धार्तराष्ट्राणा-मन्येषां च पृपासुताः ॥ सरस्वतीनदीतीरे । प्रेतकार्याणि चक्रिरे ॥ ४ ॥ इतो दुर्योधनं ज्ञात्वा । हतं मगधनूपतिः ॥ तदैव प्रज्वलत्क्रोधः । प्राहिणोत्सोमकं नृपं ।। ४ ॥ सोऽपि पांडुसुतैर्युक्तं । समुविजयं नृपं ॥ एत्याचख्यौ जरासंध-वाचिकं धीरमीरिति ॥ ५॥ यतो मत्सखा पांडु-पुत्रैऽयोधनो नृपः ॥ युष्मद्वलादृशं तेन । ऽये कंसवधादपि ॥ ५१ ॥ तत्सांप्रतं च मे देहि । रामकृष्णौ च पांडवान् ॥ नो चेदायत एवास्मि । रणधुयों नव ध्रुवं ॥ ५५ ॥ जरासंधोक्तमित्येष । नन्चरन् रोषपोषितं ॥ धिक्कृतो रामकृष्णान्यां । तमत्वाख्यत्स्वनूभुजे ॥ ५३॥
श्तश्च हंसको मंत्री । जरासंध जगाविति ॥ नत्साहप्रभुशक्त्योदि । मंत्रशक्तिबलीयसी ॥ ५४ ॥ अमंत्रात्कंसकालाद्याः । प्रापुस्तं तं परानवं ॥ अतो मंत्रधुरीणानां । संपदः स्युः पदे पदे ॥ ५५ ॥ अधुनोदयजाजोऽमी । यादवाः सर्वथैव हि ॥ स्वामिना च पुरा दृष्ट-स्तेषां
॥१३॥
For
And Personal
Oy