________________
Shin Maha
Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shet Kalassarsur Gyanmandir
माहा०
शत्रंजय तादृक् पराक्रमः ।। ५६ ॥ रामकृष्णौ च तस्मानौ । जातौ सर्वोत्तरौजसौ ॥ तत्पुत्रौ च म
दावीरौ । द्युन्नशांबौ तथापरे ॥ ५७ ॥ तत्कुले नेमिरेको य-बैलोक्यविजयकमः ॥ युयुत्स॥३१॥ ते हि कस्तेन । नतेन त्रिदशाधिपः ॥ ५० ॥ तनादृग्विक्रमाधाराः। पांडवा अपि तहले ॥म.
हानेमिस्तु तेष्वेको । ग्रहेष्विव दिवाकरः ॥ ५॥ ॥ एवं कालवलं ज्ञात्वा । शत्रूणामुन्नतिं च
तां । न योद्दु युज्यते स्वामिन् । सहसा महसः कयात् ॥ ६ ॥ इत्यस्य वचसा दीप्त-को- पो राजारुणेक्षणः ॥ जगाद यऽनिर्मूढ । नेदितोऽस्ति ध्रुवं नवान् ॥ ३१ ॥ तव मत्रैः सहा
मीषां । गोपालानां बलं रणे । हत्वा स्वदुदितुः संधां पूरयिष्येऽय मंत्रिक ॥ ६२ ।। इत्युक्या मंत्रिलिप-श्चक्रव्यूहमकारयत् ॥ प्रातर्यदूश्च समरे । शनिपल्ल्यां न्यमंत्रयत् ॥६॥
जरासंधः स्वयं पट्ट-बंधपूर्व निजे बले । हिरण्यनानं सेनानीं । चकाराखिलसम्मतं ॥४॥ २. गरुडव्यूहमासूत्र्य । प्रातस्ते यादवा अपि ॥ सुनिमित्तधृतोत्साहाः । समराजिरमासदन
॥६५॥ समुविजयोऽयात्म-बले बलवतां प्रभु । सेनानीत्वे ह्यनादृष्टि-मन्यषेचयउत्सवैः ॥६६ ॥ द्योतयंत रुचाकाशं । रग्रं मातलिरप्यत्र । आनिनायें निर्देशा-नेमिस्तं च समाश्र
॥१४॥
For Private And Personal use only