________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रुजय का यत् ॥ ६७ ॥ परस्परास्वसंघट्ट-स्फुरहहिकणौटबणो ॥ तावा मिलतां व्यूहौ । प्रलये ही 5-
वापरौ ॥ ६ ॥ तेषां तूर्यरवैर्वा जि-हेषितै रथचीत्कृतः ॥ नटवेडानिरासीञ्च । जगदप्य॥ १५॥ तिनंगुरं ॥ ६ ॥ चक्रव्यूहाग्रगौरै- पहुंकारनसितैः । अश्रानज्यंत कृष्णस्य । सैनिकाः
प्रथमे रणे ॥ ७० ॥ अवामवामपकाच्यां । महानेमिधनंजयौ ॥ व्यूहस्य मुखतस्तह-दनादृष्टिरधावत ॥ १ ॥ सिंहनादं महानेमि-देवदत्तं च फाल्गुनः ॥ बलाहकमनादृष्टि-दध्मौ
खं महाध्वनि ॥७॥ तेषां शंखस्वनैर्धन्व-कारैरथचीत्कृतः॥ दारोत्करैश्च शत्रणां सैन्यं दैन्यं परं ययौ ॥ ३ ॥ तैस्त्रिनिर्विनिदे कोपा-त्रिषु स्थानेषु वैरिणां ।। व्यूहस्तन्मार्गमा वीरा-स्तदंतश्चाविशन घनाः ॥ ४ ॥
अश्रो रुक्मी महानेमि । शिशुपालो धनंजयं ॥ हिरण्यनानोऽनादृष्टिं । यो क्रोधादधावत || ५ | पलामपि मिश्रस्तेषां । विविधायुधवर्षिणां ॥ समरः सोऽमरैरप्य-सह्योऽनू दतिनीषणः॥॥ ६ ॥ न स सादी निषादी नन पदाती रथी न च ॥ महानेमेः शरा र यत्र । न विशश्रमुरुजताः ॥ ७ ॥ महानेमिशाप्तं । रुक्मिणं रहितुं नृपाः । वेणुदारि
॥१५॥
For Private And Personal use only