________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रजय
माहाण
||३
॥
॥२॥ गंगामल्लितसर्वांगं । जटामंझलमंतिं ॥ आदिनाथपदांनोज-न्यस्तहबट्पदं मुनि ॥३॥ तपस्विन्निश्चान्यलोकै-धार्थिनिरूपासितं ॥ पाणिपात्रकृताहारं । ददर्शाय तपस्विनं ॥५
॥ सुवल्गुरिति तत्राम। विज्ञायाध महीपतिः ॥ ननाम नामयाहं तं। जक्तिनिर्जरमानसः ॥ ५ ॥ सोऽपि मुक्त्वा मुनिय॑नं । तस्मै नृपतये ददौ ॥ आशिषं सुकतश्रीणां । शिखामूर्ध्वं सृजन करं ॥ ६॥ तदंतिके नक्तिनम्रः । स्पृहयालुस्तदुक्तिषु ॥ निषसाद यथास्थानं । नूपतिः सपरिबदः ॥ ७ ॥ ततः श्रुतयुगादीश-वचनः स हि तापसः॥ जगादातिस्फुरम-बंधुरां विमलां गिरं ॥ ७॥ राजनयं हि संसारः । सागरोमिचलाचलः॥ विषयावर्नसंलोना । निमजंतीह ही जनाः ॥ ए॥ संचरंतं शुन्ने मार्गे । उलयंति घनं जनं ॥ पिशाचा श्व खौघ-दायिनो विषया नृप ॥ ए ॥ विषयविजितो जंतुः । स्वछंदमय संचरन् ॥ परत्रेहापि दुःखानि । भुंक्त तीवाणि संसृतौ ॥ १० ॥ युगपत्यंचनिर्घातो । विषयै- विषनृविनैः ॥ हंत जंतुरयं किं नु । कल्याणमधिगवति ॥ ११ ॥ षत्सुखाचिपलुन्य । वि. षया जंतुमादितः ॥ उलयंति मुहुईष्टा । राक्षसा श्व दारुणाः॥१२॥ कषाया वैरिणः का
॥३५॥
४५
For Private And Personal use only