________________
San Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailassagaur Gyanmandir
मादा
शत्रंजय मिन्यः सरितोऽनवन ॥ कुलक्ष्योज्वलानार्य । इव सहयो यथा ॥ ए२ ॥ चंदनं चकि-
JA रणा-श्वारुचीनांशुकं तदा ॥ धेनूनां च नदीनां च । पयः कस्य सुखाय न || ए३ ॥ वर्षा॥३॥ सु संचितस्तापः । स्मरनूरविनूरपि ।। तदा तेषामुदिदी । देहदाहप्रदो नृशं ॥ ए० ॥ यो
गमार्ग श्वापंकः । शुक्षे मार्गस्तदान्नवत् ॥ दिशः प्रसेः सर्वत्र । वीतरागदृशो यथा ॥ सप्तचदास्तदा पुष्प-मकरंदेनालेनिरे ॥ मधुनः सहकारित्वं । गजदानसुगंधयः ॥ ए६ ॥ | नन्नो निर्मलतामाप । जिनधर्म श्वोच्चकैः ॥ कूपदेशवदेतेषां । राज्ञां कलुषतां मनः ।। ए॥
तश्च विमलबुद्धि- ना सचिवपुंगवः ॥ अन्येत्य शविर्स स्वेशं । प्राणप ॥ ए॥ स्वामिन्नत्रैव निकषा । कानने श्रीविलासके ॥ तापसाः पापांत्यर्थ । तपंतःसंति सत्तपः॥ एए॥ धरतो वल्कलान् जीर्णान् । कंदम्फलाशिनः ॥ अस्ति चेयुष्मदादेशो। नमामोऽमूंस्तदा वयं ॥ १० ॥
इत्याकएर्य नरेशोऽपि । सचिवोक्तं समर्थयन ॥ बाय सर्वसैन्येन । तदंतिकमयागमत ॥१॥ वल्कलाबादनधरं । पर्यकासनसंस्थितं ॥ जपमालापरावर्त-ध्यानसंलीनमानसं ॥
॥३७॥
For Private And Personal use only