________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ४७ ॥
www.kobatirth.org
Acharya Shn Kallassagarsuri Gyanmandir
|| ३ || इतश्वेश्वरदतस्तं । वीक्ष्यं स्वस्योपकारिणं ॥ उपलक्ष्य च राजानं । विज्ञप्यामोचयद् द्रुतं ॥ ३२ ॥ नावं चारोह्य तं शीघ्रं । कियद्भिर्दिवसैर्निजं ॥ प्रागात्पृथ्वीपुरं नाम । पुरं महापराक्रमः || ३३ || जीमसेनः समुतीर्थ | वाहनाचीक्ष्य कंचन ॥ देशांत रिमादस्म । स्ववृत्तं तत्पुरस्तदा || ३४ ॥ सोऽपि तद्वृत्तमाकार्य । मा विषीदेति च ब्रुवन् || नीत्वा सदैव तं चेले । प्रतिरोणपर्वतं ॥ ३५ ॥ गतौ पथि तौ तूर्ण-मीतुस्तापसाश्रमं ॥ मुनिं वृद्धं च जटिल - नामानं नेमतुर्मुदा || ३६ || अस्मिन् क्षणे जांगलाख्य- आगाजटिलसन्निधौ ॥ शियः कुर्वन्नमस्कारं । गुरौ विनयवामनः ॥ ३७ ॥ पत्र जांगालं शिष्यं । जटिलोऽकुटिलाशयः ॥ वत्स त्वमधुना यातः । कुतः कथय तन्मम ॥ ३८ ॥ प्रवाह जांगलः स्वामिन् । सुराष्ट्रायामहं गतः ॥ शत्रुंजयोजयंतादौ । कृत्वेतो जिनपूजनं ॥ ३७ || तीर्थयोः कथ्यते कीदृ| महिधैर्मदितयोः ॥ ये न जानाति जनता । केवलं वेति केवली ॥ ४० ॥ जवछयसुखं सर्वं । नृणां स्याद्यडुपासनात् ॥ विशेषादुज्जयंताई - महिमानममुं शृणु ॥ ४१ ॥ कांतिं कलाव कमलां । प्रभूतां चक्रवजिणोः ॥ यदाराधनतो जंतु- र्वनेताशोकचंडवत् ॥ ४२ ॥
1
For Private And Personal Use Only
माहा०
॥ ५४७॥