________________
Acharya Shin
y
ananda
St Mahavir Jain Aradhana Kendra
शत्रुजय
माहा
॥
५॥
॥१५॥ वर्धाप्यमानो वृक्षानि-न्युनीकृतपाणिनिः ॥ सहस्रवाह्य शिविका-मधिरूढो य- यौ वने ॥ १५॥ सहस्राम्रवने शोक-तले ते शिविकां न्यधुः ॥ अवातरच्च तस्या ज्ञक । सू. र्य इचोदयाचलात् ।। १६ ॥ वस्त्रान्तरणमाल्यानि । मुक्तानि स्वामिना स्वयं ॥ प्रतीदेवराजोऽय । स्ववस्त्रांचलधारणात् ॥ १७ ॥ नच्चखान विभुः केशान् । क्लेशानिव कुकर्मजान ॥ पंचनिर्मुष्टिन्निः शक्रः । कीराब्धौ निदधे च तान् ॥ १० ॥ संझया सुरराजोऽय । तुमुलं तं न्यषेधयत् ।। सामायिकं विभुरपि । स्वीचकार विधा त्रिधा ॥ १७ ॥ समं राज्ञां सहस्रेण । जगृहे स्वामिना व्रतं ॥ देवदुष्यं न्यधात्स्कंधे । विनोः शक्रः समुज्ज्वलं ॥ २०॥ माघशुक्वनवम्यां ने । रोहिण्यां रोहिणीपतौ ॥ उत्तराढे पष्टतपा-श्चतुर्थज्ञानमाप सः॥१॥ निःसंगोऽथ प्रभुमौनी । विजदार महीतलं ॥ शकाद्याश्च सुरा दीपं । ययुनैदीश्वरान्निध॥२॥ अयोध्यायां हितीयेऽह्नि । ब्रह्मदनगृहे विभुः ॥ पारणं परमानेन । चकार शुजकारणं ॥३॥ साक्षादशनिष्काणां । कोटयस्तगृहांगणे ॥ पुष्पाणि देवयुष्याणि । निपेतुर्ननसस्तदा ॥२॥ देवकुन्नयो नेदु-श्चेवोच्चूयो बनूव च ॥ देवा जयजयेत्युच्चै-जगुर्दातृप्रशंसिनः ॥ २५ ॥
॥४
॥
For Private And Personal use only