________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
॥२४॥
सके ॥ ३ ॥ स्वैरिणो वैरिणो लोके । विषया जवचत्वरे। उलारंति पुण्यैक-चैतन्यं हि ज- माहा मात्मनां ॥४॥ पुत्रमित्रकलत्रादि-पाशैर्बो नवे नवे ॥ पक्षिवत्स्वेछया धर्मे । रंतुं न स-१ नते जनः॥ ५ ॥ ये तुत्रसुखलोनेन । पुण्यं स्वं हारयंति ही॥ तेषां पीयूषमंहीणां । कालनाय नवत्यपि ॥६॥ एवं चिंतयति स्वामि-न्याजग्मुत्रिदिवात्सुराः॥ लोकांतिका जय जये-त्युच्चरंतस्तदग्रतः ॥ ७॥ तीर्थ प्रवर्तय स्वामिन् । माजवन्मोहमुह ॥ नदीति निजे स्थानं । जग्मुस्ते विनयोन्नताः ॥ ७॥ स्वामी तदैव सहसा । क्रीमाद्यं च विसृज्य च ॥ आरेने वार्षिक दानं । दातुमल्पितकामगौः॥ ॥ गजवाजिरथोर्वीणां । रत्नमाणिक्यवाससां ॥ दाने सांवत्सरे संख्यां। वेत्ति स्वाम्येव नापरः॥ १० ॥ नाविनं चक्रिरामयो। विज्ञाय सगरं तदा ॥ अनिछंतमपि स्वामी । बलाशज्ये न्यवेशयत् ॥ ११ ॥ चलितासनतः शकाः । सर्वे कल्याणकं विनोः ।। ज्ञात्वा स्वस्वपदादीयुः । संघद्वैव्योममालिनः ॥१२॥ स्वा- ॥४॥ मी ततश्च सुस्मातो। दिव्यानरणवस्त्रनृत् ।। संपूज्य गृहचैत्यांत-विवानि श्रीमदर्दतां ॥१॥ शिविकायां सुप्रनायां । निर्मितायां सुरासुरैः ॥ निषसाद जगन्नाथः । पालके शकवत्तदा ॥
For Private And Personal use only