________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥८१॥
www.kobatirth.org
तंति विघ्नानि । निस्यत्यतिदुःसहः || १८ || वायुना जलदं वायुं । गिरिला पविना गिरिं ॥ गजं सिंहेन सिंह च | सरमेण मुनीश्वरः ||१|| वह्निं तोयेन तोयं च । वह्निनाहिं गुरुत्मता निर्हस्पत्यसुरोत्पन्नां । श्रीवज्जो विघ्नसंतति ॥ २० ॥ युग्मं ॥ क्रमादादिपुरं प्राप्ते । श्रीसंघे ते सुराधमाः || कंपयिष्यति शैलं । वातो तडुपत्रवत् ॥ २१ ॥ श्रीवः शांतिकं कृत्वा । ती श्रतोयाक्षतैः सुमैः ॥ आहत्य शैलमापात् । करिष्यति पुनर्घुवं ॥ २२ ॥ जगवत्प्रतिमाम1 ये । कृत्वा संधेऽधिरोहति ॥ शैलेंदे वज्रनिर्दिष्टा-दनि ध्वनति डुंदुजौ ॥ २३ ॥ शाकिनीभूतवेताल - रक्षः कुग्रहसंग्रहान् ॥ जीवलान् दर्शयिष्यति । मिथ्यात्विसुरसंचयाः ॥ २४ ॥ युम्यं ॥ वज्रस्वामिकपर्द्दिन्यां । विघ्नध्वांते हते सति || पुष्पदंतायामिव स । शैलशृंगमुपेयति ॥ २५ ॥ कीकसास्थिवसारक - खुरकेश पलादिनिः ॥ क्लिन्नमालोक्यं ते शैलं । विषीदिव्यंति मानवाः || २६ ॥ श्रानाय्य नद्या वारीणि । नरैः श्रीजावरुः क्षणात् ॥ स्वचितमि व शैलेशं । कालयिष्यति निर्मलः ॥ २७ ॥ प्रासादान् पतितान् भ्रष्टान् । सतृणान् वायुकंपितान् ॥ दृष्ट्वा संघाधिपः काम-मरतिं लप्स्यते मुहुः || १८ || निशायामुषिते संघे । तत्रै
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ श्णा