________________
San Ana Kendra
Acharya Sh Kalassaganse Gyanmandie
शत्रुजय
॥३५॥
त्रिःप्रदक्षिणी कृत्य । नित्यां राजादनी मुदा ॥ नेमुः श्रीशयनं कुंद-कर्पूरोपमगौरनं ॥१०॥ माहा० ग्वसनक्तिनुत्रास्ते । निजशक्त्यनुमानतः ॥ अनंतान जगदोशस्य । गुणानप्युजगुर्मुदा ॥ ॥११ ।। मासकपणपर्यते । तौ मुनी ज्ञानिनौ परान् ॥ दशकोटिमितान साधू-नन्वशिष्टामिति तं ॥ १२ ॥ साधवः संसृतौ कर्मा-नंतर्जितमादितः॥ नवनिरशुन्नध्यान-योगतो की र नरकप्रदं ॥ १३ ॥ तदत्र स्थेयमेवास्य । सत्देत्रस्यानुनावतः ॥ केवलज्ञानमासाद्य । यूयं मुतिं गमिष्यथ ॥१४॥
बमादिश्य तान सर्वान् । तौ देवर्षी विहायसा ॥ जग्मतुर्योतयंती स्य-प्रत्नानी रोदसीं वह ॥ १५ ॥ ते शविमवालिखिल्ल-मुखास्तत्र तपस्विनः ॥ तस्थुस्तीर्थ जिनध्यान-परा मासोपवासिनः ॥ १६ ॥ निःशेषक्षीणमोहांगाः । कृत्वा निर्यामणां ततः ॥ कामयित्वाखिलान् जंतून । मनोवचनयोगतः ॥ १७ ॥ निर्मलं केवलं प्राप्य । इष्टकर्माष्टककयात् ॥ अंत- ॥३॥ । हूतीते प्रापु-दशकोटिमिताः शिवं ॥ १७ ॥ ॥ सौधर्मतः समागत्य । हंसदेवोऽपिनतितः ॥ तेषां महा व्यतनो-निर्वाणोत्सवमुच्चकैः ॥ १५ ॥ निजं स्वरूपमुक्त्वा च । ज
For Private And Personal use only