________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शवंजय
माहाण
॥४६॥
॥ स प्रासादोऽनवचंद-यशसस्तत्समो ननु ॥ ६ ॥ स चंशेखरस्यापि । पितुर्मूनि मणि- मयीं ॥ अकरोत्सुतजक्तिर्हि । पितर्येवं विराजते ॥ ६३ ॥ चं चंझनस्यैव । लांवनं तस्य मूनि ॥ अकारयत्पितुः स्नात्रं । जिनस्नात्रोदकेन च ॥ ६ ॥ समानमुन्नयोद्योः । स चकार यतो महं ॥ लोकश्च नृपजक्यास्य । पितर्यातनुतेऽर्चनं ॥ ६५ ॥ ततश्चश्यशास्तीर्घयात्रायै शुनलावतः ॥ अचालीत्स्वह्नि सगर-वदो संघसंयुतः ।। ६६ । दिनैः कतिपयैस्तीथें । स गुरुद्दिष्टवर्त्मना ॥ चकार सवै विधिव-दानपूजनलक्षणं ॥ ६७ ॥ सोऽपि तत्र क्वचिकीर्णान् । प्रासादान वीक्ष्य :खितः॥ नद्दधार कृतस्फार-गुरुवारनार आदरात् ।।६८॥ पुंझरीके रैवते चा-बुदे वाहुबलावपि ॥ शिखरेष्वथ सर्वेधू-ज्ञारं चक्रे सनक्तितः ॥ ६ ॥ स तीर्थयात्रामुहारं । कृत्वा चंयशा नृपः॥ जग्राह दीक्षां मुक्तिस्त्री-सखी सङ्गुरुसन्निधौ ॥ ॥ ७० ॥ स पूर्वलकं समवाप्य दीक्षां । वीणाष्टकर्मार्जितकेवलश्रीः ॥ अंते सुखान्याप शिवस्य यत्तत् । तीर्थप्रजावो विमलोऽमरे ॥ १ ॥
॥ इति नवमोक्षारः॥
For Private And Personal use only