________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय |
॥४६णा
www.kobatirth.org
शांतिः शांतिकरः संघे । सदा स्यात्सुरसेवितः ॥ मुक्त्वैदुं मलिनं यस्य । पादपद्मं मृगोऽनजत् ॥ ७२ ॥ बनून जारते क्षेत्रे । पुरे गजपुरे वरे || जितविश्वविश्वसेनो । विश्वसेनो म दीवः ॥ ७३ ॥ अचिरानाम तत्पत्नी । शीललीलासमुज्ज्वला ॥ सा विश्वतुर्दशस्वप्नान् । निशाशेषे व्यलोकयत् ॥ ७४ ॥ सर्वार्थसिद्धितः स्वामी । मासे जाइपदे सितौ । सप्तम्यां च नरएयां ज्ञे । तस्याः कुकाववातरत् ॥ ७५ ॥ हिस्वप्नदर्शनादर्द-च्च क्रिजन्मसुनिश्चया ॥ रत्नग - जैव सा गर्ने । बजार शुनदोहदा ॥ ७६ ॥ पूर्णे काले सितौ ज्येष्टे । त्रयोदश्यां शुशके ॥ जरी विधौ देवी | सुतरत्नमजीजनत् ॥ 99 ॥ कुमारीशक्रनूशक्र - मुखैः सर्वादराजनैः ॥ चक्रे जन्मोत्सवो नाम । शांतिरप्यस्य हर्षतः || १८ || स यौवने स्वर्णरुचि - श्वत्वारिंशः धनुस्तनुः || राज्यस्य जारमुररी - चकार पितृशासनात् ॥ ७९ ॥ चक्ररत्नानुसारेण । जितपखंकारतः ॥ चकार राज्यं सुहितः । स्वाराज्यमिव देवराट् ॥ ८० ॥ ज्येष्टकृष्णचतुर्दश्यां । जरण्यां विश्वनायकः ॥ सहस्रेण नृपैर्जेजे । व्रतं शक्रकृतोत्सवः ॥ ८१ ॥ ब्रद्मस्थः सकलान् देशान् । विहृत्य विभुरन्यदा । वनं गजपुरोपांते- शिश्रियद्ध्यानधीरधीः ॥ ८२ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा
॥ ४६॥