________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥ निर्णीय तां मुदमयात् । शक्ति योगीव शाश्वती ॥ १५ ॥ महीमृगांकस्तां वाला । मृगा- की निकटीलवन् ॥ नवाच परिशिता वा । नो वा वद नितंविनि ॥ १६॥ कुमार्येवास्मि मंदाद-अकमुक्तवतीं ततः॥ तामाधाय हयस्कंथे । चचाल ग्लवित्सही ॥ १७॥ सुतावियोगसंक्लीष्ट-स्तत्प्रनृत्येष तापसः ।। अस्विचर्मावशेषांगो-ऽनैषीदुःखादिनान्यदो ॥१७॥ स कीणधातुरीालु-मुमूर्षुर्गतचेतनः ॥ तपस्विनिरिहानिन्ये । पुण्याय जिनवेश्मनि ॥१॥ स्वनावमत्सरग्रस्तः । स ननाम जिनं न हि ॥ अल् विपद्य यवत्वं । प्रापाईदर्शनादय ।। ॥ २० ॥ मिथ्यात्वमूढमनसां । गतिर्नरक एव हि ॥ विषदोषोपरुनां । मरणं शरणं ननु ॥१॥ यदृष्टो नेमिनायोऽत्र । प्रांतेऽनेन तपस्विना । लब्ध तेनैव देवत्वं । पिधाय नरकास्पदं ॥ २२ ॥ जिनः स्मृतोऽपि दृष्टोऽपि । कीनितो महितोऽयवा ॥ स्वजावात्सेवितो द.
। स्वर्गादिगतिमुत्तमां ॥ २३ ॥ अहो जिनेश्माहात्म्यं । सकृयदर्शनादपि ॥ तापसः पाप- संजारं । नित्वा देवत्वमासदत् ॥ २५ ॥ तनयाहरणं याव-दसौ मानवमत्सरी ॥ अधुनापि तदन्यासात् । प्रोज्जासयति मानवान् ॥ २५ ॥ इत्युदीर्य प्रनाजालै-योतयन रोदसी मुनिः
॥६३ ॥
For Private And Personal use only