________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ६४ ॥
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
॥ ययौ गगन मार्गेण । नंतुं चैत्यान्यनेकशः ||२६| योगिन्यपि यथास्यानं । ययौ दिव्यमनाविनी ॥ कुमारोऽपि जिनाच ते ऽवलत्कालवनंप्रति ॥ २७ ॥ करकेभ्यः स्रवत्पूति-पिचिलादिपिनात्तदा ॥ स्फोटयन्नासिकां गंध-स्तत्र प्रादुरभूत्पुरः ॥ २८ ॥
तत्र गंधानुसारेण । कुमारः सारविक्रमः ॥ करेण करवालं तत् । करालं लालयन्नगात् || २ || ततस्तु कालकंकालौ । सशस्रावतिजीवणौ ॥ पुरोऽज्ञहीत्कुमारो शक् । प्रहरंतौ च तं कुवा || ३ || नियुधकुशलः क्ष्माप- सुतस्तौ तु महाबलौ ॥ रागदेवौ संयमीवापीतिसंयौ ॥ ३१ ॥ अथासौ जितकासी सन् । गवन् यक्षगृहंप्रति ॥ प्रस्थात्तेनैव संरु | मदात्रेय महीयसा ॥ ३२ ॥ रे मानव नवीनस्त्वं । मत्तः कस्यासि पौरुवात् ॥ स्मरेष्टं दैवतं नोवा । मृतोऽसीत्यवदञ्च सः ॥ ३३ ॥ स्मित्वा तचनाज्ञज - सूनुरप्याह साहसात् ॥ किं मां विजयसि जो । यो त गिरं गिरन् ॥ ३४ ॥ प्रसन्नो जव मा कुप्य । विचारय हृदंतरा || निरागसः कथं जंतून्नू । हन्यसे मन्युसेवनात् ॥ ३५ ॥ भुंक्ष्व देवत्वमतुलं | मुंचमानवमारणं ॥ कोपधस्य सुखं नास्ति । जवेऽत्रापि परत्र च ।। ३६ ।। क्रोधः कु
For Private And Personal Use Only
माहाण
॥ ६४ ॥