________________
Shin Mahavir Jain Aradhana Kendra
Acharya Sha Kalassaanuar Gyanmandir
www.kobatirtm.org
शत्रुजय
मादा०
॥६५॥
पावलिदवानलोऽयं । क्रोधो जवांनोनिधिवृद्धिकारी ॥ क्रोधो जनानां कुगतिप्रदाता । क्रोधो हि धर्मस्य विधातविघ्नः ॥ ३३ ॥ क्रोधो दहेनिजं स्थान-मग्निवत्तीव्रतापकृत् ॥ पश्चादन्यं दहेनो वा । त्वमेनं तर्हि संत्यज ॥ ३० ॥ इत्यं पुग्धनिनं वाक्यं । पीत्वा तेनोदितं हितं ॥ नवज्वरीव यशे। जज्वाल क्रोधईरः ।। ३५॥ स्फुरदोष्ट पुटः स्फुर्ज-नृकुटीनंगनीषणः॥ जगाद हतं क्रोध-मुजिरन्निव यक्षराट् ।। ४० ॥ अनन्यशरणो धर्मो । मार्यिस्त्वय्येव वर्तते ॥ पश्यामि धर्ममाहात्म्यं । समं युध्यस्व रे मया ॥ १ ॥ इत्युदीर्य महाकालः। कुमारंप्रति कालवत् ॥ दधावे मुजरं प्राणि-मुजरं पाणिना स्पृशन् ॥ ४२ ॥ कुमारोऽपि महा
बादुः । ख:विद्यापवित्रितं ॥ श्रादाय खजमुद्दामं । युझायाधावत कुवा ।। ५३ ॥ महामन्त्री । महावाहू । महावी? महोन्नतौ ॥ कौतुकं वनदेवीनां । युइमानौ वितेनतुः ॥ ॥ कदाचिगनोत्कालौ । कदाचिदवनिस्थितौ । कदाचिच्चित्रचारीकौ । तावनूतां महाबली ॥ ॥ ५ ॥ शक्तिनुझरनिस्त्रिंशः । प्रहरंतो परस्परं ॥ क्रीमामिव महामल्लौ । चक्रतुस्ती मुहुर्मुहुः ॥ ४६ ॥ मुटामुष्टि विकुर्वाणौ । मल्लाविव महौजसौ ॥ पादन्यासेन वसुधां । कंपया
॥६५॥
For Private And Personal use only