________________
S
aker
Acharya Sh Kalassagansen Gyanmandi
शत्रुजय
॥६॥
व्येषु कथं देषी । निःशेषाप्रितपुण्यधीः ॥ तदादिशावयोः पूज्य । प्रसादं कुरु पृचतोः ॥५॥ मादा
ति तचनाशाचं-यमो वाचं सुधातिगां ॥ अवोचझानमाहात्म्याद्-ज्ञात्वा तञ्चरितं तथा ॥ ६॥ पुरावासीइने कश्चि-तापसो जातमत्सरः॥ जिनशासने धूक । इव जास्वति नास्वति ॥ ७॥ सकलत्रो जटाधारी। कंदमूलफलाशनः ॥ दधानो वल्कले रम्ये । स बभ्राम वनानं ॥ ७॥ तस्मादजनि सप-पात्रं पुत्री पवित्रन्नाक् ॥ सल्लकणा रत्नमिवावस्करादतिदीप्तिमत् ॥५॥ प्राणज्योऽतिप्रिया तस्य । सुतासीत्सागुणोज्ज्वला ॥ नाना शकुंतला केकि-कलापसमकुंतला ॥ १० ॥ प्रकृत्यैव ससौनाग्या। यौवनं प्राप्य सा पुनः॥ रुरुचे रुचिराकारा । वनश्रीरिव माधवं ॥११॥
इतश्च नूपतिर्नीम-नामा जीमाकृतिमन् ॥ लीलया विपिने तत्रा-शकीनां त्रिदशीमिव ॥ १२ ॥ सहसा सारसौरन्य-सुंदरी स विलोक्य तां ॥ वल्गाग्रहाचलहय-स्तस्यौ त- ॥६॥ त्रैव तध्धिः ॥ १३ ॥ तीक्ष्णैर्मदनबाणैः किं । स्खलितः किं धुनोतु मा ॥ सुकुमारामिमामश्वः । खुरै रित्यथ शंकया ॥ १५ ॥ युग्मं ॥ कणं संभ्रममासाद्य । लब्धबोधः स कन्यकांत
For Private And Personal use only