________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ६१ ॥
www.kobatirth.org
मुनिराशिषं । तयोः प्रत्यूहकर टि-ज्यूह केसरिसन्निनां ॥ ए४ ॥ त्रिजगन्नाथनेमीश-पादप्र तिजं फलं ॥ श्रादयोः परिपक्वं य-ज्ञातस्त्वं लोचनातिथिः ॥ एए ॥ साक्षात् समरसांजोधिः । पुण्यराशिरसि प्रनो || निर्माग्यैर्दर्शनं नैव । प्राप्यते हि नवादशां ॥ ए६ ॥ जगवन् धर्ममाख्यातुं । तदईसि पुरो हि नौ || परोपकारनिरताः । संभवंति भवादृशाः ॥ ॥ ए७ ॥ इत्थं तयोः सुधास्यंदि । निशम्य वचनं मुनिः ॥ पंच निर्दरकैर्देवा - नमस्कृत्य ततोSवदत् ॥ ए८ ॥ चनः कलापकं ॥ दानेनाध्ययनेनापि । शीलेन प्राणिरक्षया ॥ यत्पुण्यं जायते वत्सौ । तत्सर्वं जिनसेवया || ए || साम्राज्यं सुमतिः पुण्योपचयः पातकक्षय | ग्रहपीमाप्रशमनं । पुंसां स्याज्जिनपूजया ॥ १०० ॥ धन्यः स एव सुकृती । स एव गुवान् परः || त्रिकालं जिनं भक्त्या । पूजयेत्तमैः सुमैः ॥ १ ॥ दत्तसादं प्रसादं त
वधूय सदोद्यतैः ॥ पूजा जिनस्य कर्त्तव्या । त्रिकालं दुरितापहा ॥ २ ॥ इति तस्य मुने - afai | तौ निशम्य प्रमोदितौ ॥ श्रपृछतां महाकाल - यहस्यैतद्विचेष्टितं ॥ ३ ॥ धर्मादासाद्य देवत्वं । कथं तस्यैव वैरिणीं । हिंसामसौ विधते दा । यक्षः स्वार्थपराङ्मुखः ॥ ४ ॥ मनु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ६१ ॥