________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
र माहाल
॥६॥
पापो-दयं कृत्वा स गवति ॥ ३ ॥ नमित्युक्तवति क्षमाप-नंदने साथ योगिनी ॥ सदम पात्रमादाय । निस्ससार जिनौकसः ॥ ४ ॥ तस्मिन् पश्यति साश्चर्य । पात्रपाणिः प्रनाविनी ॥धुमेन्योऽयाचत फला-न्यसौ योगफलाश्रिता ॥ ५ ॥ तयाधस्ताइते पात्रे । फलानि ददतो माः॥ अनस्पकल्पनां दाना-दधुः कल्पद्रुकल्पतां ॥ ६ ॥ साथ पूर्ण फलैः पा
। महीपालपुरोऽमुचत् ॥ फलानि कानिचित्तस्मा-जग्राह बुभुजे च सः ॥ ७ ॥ ततः स नत्वा नेमीश-मूचे जिगमिषुस्तथा । वत्स गबसि कुत्र त्वं । कुत्रत्यो वाय तहद ॥ सोऽप्याह साहसी मातः सार्यानटोऽहमत्र हि॥ नत्वा नेमिं च जवतीं। यास्यामि स्वपुरंप्रति ॥ जए || नवाच सदया सापि । वत्स पश्य पुरो वनं ॥ अत्र यदो महाकालः। । प्राणिनो हंति कालवत् ॥ ॥ अनेन संहता लोका । बहवोऽत्र समागताः॥ दूरतस्तु त्वमेन हि । मुक्त्वा याया यथासुखं ॥ १ ॥ छं तयोमियोवाद-प्रमोदपरयोरिद ॥ दिवो- कस्मान्मुनिः कश्चि-उत्ततार महापनः॥ ए ॥ तपसा वपुषा चापि । दीपं तं प्रसमीक्ष्य तौ ॥ सहसोबाय संत्रांती । स्वपुण्यमिव नेमतुः ।। ए३ ॥ धर्मलान इति प्रीतो । दत्तवान्
1
|
For Private And Personal use only