________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
१६१३ ॥
www.kobatirth.org
समुविजयायासिं । चंासं वरांशुके ॥ दिव्यं रथं च धनदो । ददौ वजनृदाइया ॥ ॥ ४२ ॥ गुरुध्वजं रथं शक्तिं । सहस्राभ्यां च वाससी ॥ कौसुने प्रददौ यो । महानेमिक - ता || ४३ ॥ येषु धनुहीरं । ददौ च रथनमये || तहंधुच्योऽपरेभ्योऽपि । वस्त्राण्यस्त्राणि योग्यया ॥ ४४ ॥ धनदाद्यैः सुरैः सर्वैर्यादिवैरपरैरपि || कृष्णोऽनिविविचे राज्ये । बलन संयुतः ॥ ४५ ॥ तत्र कृष्णः सरामोऽपि । दशार्द्राननुवर्त्तयन् । राज्यं चकार विधिवत् । समुविजयाज्ञया ॥ ४६ ॥ विश्वस्यापि मुदं तन्वं श्वरितैर्जन तातिगैः ॥ अरिष्टनेमिगवान् । ववृधे तत्र च क्रमात् ॥ ४७ ॥ स्वामी दशधनुस्तुगं । क्रमात्प्राप च यौवनं ॥ जन्मकामविजयी । तेनाविकृतमानसः ॥ ५० ॥
इतश्व दिवि देवेशः । सुराणामग्रतो मुदा ॥ श्रीनेमेरनुतं सत्वं । वर्णयामास संसदि ॥ ॥ ५१ ॥ सत्वे शौर्ये वले शीले | दानरूपगुणेष्वपि ॥ स त्रैलोक्येऽपि नो कश्चि यः श्रीनेमिजिनोपमः ॥ ५२ ॥ ततश्च केचित्रिदशा । मिथ्यात्वमिताशयाः ॥ शक्रोक्तं वितश्री कर्तुमिवाजग्मुर्महीं णात् ॥ ५३ ॥ रैवतकोपत्तिकायां । सुरधारानिधं पुरं ॥ स्थापयित्वा म
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहाण
'॥ ६३ ॥