________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहा
शत्रजयक्तिर्विनिर्मिता ॥ इह लोकेऽपि सत्सौख्य-दायिनी परलोकवत् ॥ ए१ ॥ धरणोऽहमहिस्वा-
मी। तुष्टस्ते जिनन्नक्तितः ॥ नवकृते वरं ब्रूहि । जगादेति स तं नृपं ॥ ए॥ प्रीतस्त॥३१॥ चसा नूपो । ननामादिपतिं इतं ॥ नवाच च दर्शनं ते । दर्शकं मम संपदां ॥ ए३ ॥ प्रा
धयिष्ये वरं पश्चात् । पूर्व ब्रूहि कश्रां मम ॥ क्रमाजातेषु पुत्रेषु । तत्तनाशोऽन्नवत् कथं ॥ ॥ ए॥ विज्ञाय तभवान ज्ञाना-हरणेने जगाविति ॥ महाटव्यामयं निखः । कयाख्यः प्राग्नवेऽन्नवत् ॥ ५ ॥ क्रूराशयोऽशुलध्यान-धरो ध्वस्तांगिसंचयः ॥ सोऽन्यदा तीर्घसंघातं । लुटित्वा वलितः पश्रि | ए६ ॥ आकर्णाकृष्टकोदंगो । मृगमन्वेषयन् वने ॥ श्रीसंयम मुनि स्वाग्रे-ऽपश्यद्ध्यानस्थिरांगकं ॥ ए || ॥ पृष्टोऽप्येणगति नाद । यदा वाचंयमः कृपी ॥ स त्वमेव तदेत्याख्यन् । निलस्तं मागणैय॑हत् ।। ए७ ॥ अस्त्वदन्यो नम इति । बदन व्यसुरनन्मुनिः ।। सोऽपि यो भ्रमनीतः । वयं सिंदेन तदिने ॥ एए॥दा मयाघाति पापेन । निरागा यन्मुनिर्बुवं ॥ इदमेतत्फलमनूत् । स पतन्नित्यचिंतयत् ॥ ६० ॥ स प्राप सप्तमी पृथ्वीं । मुनिघातजपातकात् ॥ त्रयस्त्रिंशत्सागराणि । सेहे खानि चाधिकं ॥१॥
॥३०॥
For Private And Personal use only