________________
Shn Mahavir Jain Aradhana Kendra
दात्रुंजय
॥१६५॥
www.kobatirth.org
Acharya Shn Kallassagarsuri Gyanmandir
चक्रयथाख्यदिहोत्पन्नो-ऽसाध्यो मंत्रौषधैरपि ॥ अकस्मादिविधो व्याधि - स्तेनानून्मला निरंगिनां ॥ ४८ ॥ ततो जगदतुर्विद्या - धरौ नूपालशेखरं ॥ चक्रिन् शत्रुंजये राजा - दनी वृक्षोऽस्ति शाश्वतः ॥ ४५ ॥ शाकिनी नूत वेताल - कुष्टदेवादिदोषहृत् ॥ तत्प्रजावो युगादीशा-दावाच्यां बहुशः श्रुतः || ५ || तत्स्तंवमृत्तिकाशाखा - पत्राद्यं विद्यतेऽत्र नः ॥ तद्दारिसेचनात् सर्वे । जवंतु किल नीरुजः ॥ ५१ ॥ चक्रिणानुमतौ तौ तु । तथा कृत्वाथ खेचरौ ॥ सन्मानितौ तु तेनैव । स्वपदं प्रापतुः क्षणात् ॥ ५२ ॥ नीरुक् निरीक्ष्य तत्सैन्यं । हृष्टो नरतनूपतिः ! अधूनयरिः पद्मं । दर्षाऽलमानसः ॥ ५३ ॥ नभिरनीव तां प्रीतिं । ततो वाचमुवाच सः॥ होस् सुतीर्थस्य | महिमा वचनातिगः ॥ ५४ ॥ मन्ये नातः परं तीर्थं । विद्यते त्रिजगत्यपि ॥ लोकसुखं यस्य । प्राप्यते चिंतनादपि ॥ ५५ ॥ पुरा प्रजासदेवेन । कथितेऽस्यातिशायिनि ॥ प्रजावेऽप्यथ तेनैव । तत्तीर्थं संनितोऽस्मि यत् ॥ ५६ ॥ तथापि दिग्जयप्रांते । संघेन सहितो यदि ॥ करिष्ये तभिरेयीत्रां । तदा मे जनुषः फलं ॥ ५१ ॥ इत्यालापसुधापुरं । किरन् सभ्यसनासु सः ॥ सर्वेषां परमप्रीति - हेतुरासीन्महीपतिः ॥ ए८ ॥ पु
For Private And Personal Use Only
मादा
॥ १६५ ॥