________________
Acerva S
Sin Maharan Aradhana Kendre
शत्रंजय
॥३॥
मपैः ॥ चतुर्धारो महोत्तुंगो । यो नाम्ना सुरसुंदरः ॥ ५ ॥ बलानकैर्गवादैश्च । तोरणैस्त्रि- माहा जगत्पतेः ।। प्रासादोऽशोन्नत प्रोः । सर्वद्यानमंतिः ॥ ६ ॥ स्फटिकोपलजे चैत्ये । शु. नीलमणीमयी ॥ मृत्तिनेमेस्तारकेव । नेत्रपांडुरवर्तिनी ॥ ७ ॥ मुख्यशृंगादधो मुक्त्वा । प्रतीच्या योजनं पुनः ॥ स प्रासादो जगत्खेद-लेदकृत्समनूहिनोः ॥ ए ॥ आदिदेवस्य । तत्रैव । स्वस्तिकावर्त्तकान्निधः ॥ प्रासादश्चक्रिणाकारि । निवारिततमोन्नरः ॥ ए ॥ रेजिरे मूर्तयस्तत्र । बह्वयोऽपि विमलाश्वित् ॥ सुवर्णरूप्यमाणिक्य-रत्नधातुविनिर्मिताः ॥७॥ ततोऽहक्तितरतो । तरतो गणधारितिः ॥ तत्रोपहारैर्विविधैः । प्रतिष्टामप्यचीकरत् ॥१॥ नाकनायो नेमिनाथ-मथो वंदितुमाययौ ॥ वियत्पन्ननाथं त-मारुह्य प्रेरितो मुदा ॥२॥ ऐरावणैकपादेना-क्रम्य नूमि वलीयसा ॥ कुं गजेंपदमि-त्यकरोत्सोऽहंदर्चने ॥ ३ ॥ विश्वत्रयभुवां तत्र । नदीनां पेतुर ताः ॥ प्रवाहाः प्रसरहिव्य-गंधलुन्यत् पमहयः॥४॥सु- ॥३२॥ धा मुधा शर्करापि । कर्करा यत्पयःपुरः ॥ अगुरुः सोऽगुरुरनूत् । कस्तूरी न स्तुति श्रयेत् ॥५॥तधखमं श्रीखं । यदंबुपुरतोऽजवत् ॥ सरस्वत्यपि न रस-वती सिंधुन बंधुरा
For Private And Personal use only