________________
Acharya Sh
atasagar
Gyantander
शत्रंजय
माहाण
॥३३॥
॥ ६ ॥ रंगाय नानवऊंगा। कीरोदः दोदनृन्नहि ॥ यदंबुनः पुरोऽहोदं । नाबोदकधरं यतः ॥६॥ दर्शनाकर्णनस्पर्शात् । सेवनाद्यत्फलं नवेत् ॥ तीर्थेष्वन्येषु तत्स्याञ्च । तत्कुंमांबुजिनार्चनात् ॥ ७॥ बुधाः सुधाकुंममिति । वर्णयंति मुधैव तत् ॥ दत्तेऽजरामरपद-मिदमेव पराणि न ॥ ७ ॥ दिव्यतीर्घजलैयुक्त । मुक्तं दोषैर्वनूव तत् ।। यत्पयःस्पर्शतो व्याधि-राधिश्च ब्रजति वयं ॥ ए॥ नागेशेणा धरण-नाना नेमौ सुन्नक्तितः॥ चक्रे यानादिना । कात्कृति निर्जरां दधत् ॥ १०॥ हदिनीहदलकेच्यो । यत्र पुण्यं पयो व्रजत् ॥ तच्च नाना नागझर-मिति ख्यातिं ययौ भुवि ॥११॥ ततोऽपि चमेरेशेण । विनौ जति वितन्वता ॥ वाहनेन मयूरेण । स्वकुंममकरोन्महत् ॥ १२॥ मयूरपादाक्रमणा-निर्ययुनि:राणि यत् ।। मायूरनि:रमिति । तन्नाम्ना भुवि पप्रथे ॥ १३ ॥ चंसूर्यादिकुंमानां। प्रनावो वचनातिगः॥ यत्पयःस्पर्शनात्पापा-नीव कुष्टानि यांत्यहो ॥ १४॥ यदवाकुंभमुद्देमं । तत्रासीत्सप्रनावमा त् ।। तदन सवनाक्षात्या-दोषो याति सुस्तरः ॥१५॥ अन्यैरपि स्वकुंमानि । देवैर्विदधिरे तदा ॥ येषां प्रत्नावसं सि।ि देवा एव हि जानते ॥१६॥
॥३३॥
For Private And Personal use only