________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मा
॥3॥
BOARD
मन् ॥ ४० ॥ राजन यः कीचकेनाजौ । नंगमध्यापितो नृशं ।। सुशर्मा सोऽहरत्त्वत्पुः-
प रितो गोकुलं चरत् ।। पाए || क्रोधोपुरोऽय धरणी-धवः कोदंडटंकृतैः ॥ कुर्वनने भुवनं । ससैन्योऽरीनधावत ॥ ५० ॥ युतः पुत्रैः सूर्यशंख-मंदिराश्वमुखेवरैः ॥ सन्नध्योधपटलः । स शत्रूनन्यवेष्टयत् ॥ ५१ ॥ परस्परामर्पवतां । रणतांडवशालिनां । तेषां बाणोत्करैयोम । व्यानशे रिपुघातिन्निः ॥ ५५ ॥ कणात्सहस्रांशुरिव । तमिस्राणि विराटराट् ॥ वैरिसहस्रमवधी-दस्तमाप च जास्करः॥ ५३॥ तादृग्नटवध-स्त्रिगर्जनृपतिस्ततः ॥ ध्वानयन् धनुरुनांतं । मत्स्यराजमधावत ॥ ५४॥ तस्मिन् वेगात्रिगर्नेशे । दास्त्रवर्षिण्यमर्षिणि ॥ सैन्ये त्रासं गते त्वेकः। स्थिरोऽनून्मत्स्यनूपतिः ॥ ५५ ॥ नइंडकांडजालेन । मुक्तेनाय सुशर्मणा ॥ रणाब्धौ विधुरो जातो । मत्स्यवन्मत्स्यन्नूपतिः ॥ ५६ ॥ कणाझ्यस्त्रं च विरधं । वध्वा मत्स्यनृपं रणे ॥ क्षिप्त्वा त्रिगर्ननृपतिः। प्राचलत्सैन्यसंयुतः ॥ ५७ ॥ ततो युधिष्टिरो जीमो । यमलौ च क्रुधेरिताः ॥ त्रिगर्नेशचमू काम-मुपपुवुरुन्मदाः ॥ ५० ॥ दास्ये दासस्तवैश्वर्य-मित्याख्यन स त्रिगर्तराट् ।। वो जीमेन मत्स्येशं । निबंध कुर्वता कणात् ॥
॥६॥
For Private And Personal use only