________________
San Mahavir Jain Aradhana Kendra
Acharya She Kallassagan Gyanmande
मादा०
शत्रंजय ॥ एए । हृष्टस्तदा विराटेश-स्तत्रैव निशि सोत्सवः ॥ नवास पांडवाख्यान-सुहितो धर्म-
सूनुना ।। ६०॥
अश्रोत्तरकुकुप्मुक्ताः । सुयोधननृपः प्रगे ॥ विराटनगरोपांते । गा जहार विचारमुक्त ॥३१॥ ततस्त्वरितमागत्य । गोपालोंतःपुरस्थितं ॥ कुमारमुत्तरं धेनु-हरणं तन्न्यवेदयत् ॥ ६ ॥ ततो रोपोटलसहीर्यो । मातृजायाजनाग्रतः ।। व्याचख्यावुत्तरः सार-सारघिर
हितोऽस्म्यहं ॥ ६३ ॥ नो चेदेकोऽपि कोपेन । पवमान इवोल्लसन् ॥ नन्मूलयामि कुरुजप वैरिसैन्यमावतीः ॥ ६ ॥ युग्मं ॥ तदूर्जितमिति श्रुत्वा । यज्ञजांतःसमत्सरा ॥ जगौ वृ
हन्नमाख्यो यः । कलाचार्यः स्वसुस्तव ॥६५॥ सारथिः स हि पार्थस्य । तनहीरविमई ने ॥ तवापि नविता योग्यो । यथाकामीनयानकृत् ॥ ६६ ।। युग्मं ॥ कुमारोऽयानुजां प्रेष्यानिनाय च बृहन्नडं ॥ धारयामास च तदा । सारथ्यं बहुयत्नतः ॥६७ ॥ व्यत्ययेन दधत्पूर्व । हासयन् युवतीजनं ॥ बन्नार कवचं पार्थो । रथमध्यास्त च क्षणात् ॥ ६॥ पार्थवाहितधौरेय-वेगात्कौरववाहिनीं ॥ पाससादोन्नदति-दंतुरामुत्तरः पुरः॥६॥ ॥ दृप्तं नीष्मक- ।।
६५॥
For Private And Personal use only