________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
मादा०
॥30॥
पादित्य-सूनुदुर्योधनादिन्निः ॥ बलं वीक्ष्योत्तरः प्रोचे । पार्थ स पृथुवेपथुः ।। ७० ॥ वृहन्नड रवेस्तेजो-दीप्रदंतुरशस्त्रनृत् ॥ सर्वत्र विस्तृतमिदं । बलं नालं विलोकितुं ॥ १ ॥ ततः पाों दसित्वोचे । क्षत्रियान्वयनूरंसि ॥ तयुक्त्वापि स्त्रियां पार्चे-धुना किमिव वक्षसि ॥ ॥ ७ ॥ रणारजप्रणयिनां । क्षत्रियाणां रिपुग्रहे ।। जीवितं राज्यलानाय । कीर्निसानाय पंचता ॥ ३ ॥ यहि मृत्योः कीर्तिफलं । कदलीतुल्यमस्तु मा ।। तन्ममेति गिरं प्राह । कु. मारोऽपि जयातुरः ॥ ३४ ॥
इत्युक्त्वा स्पंदनादत्त-कंपो मत्स्यनरेंदनः ।। गंतुकामोऽर्जुनेनोचे । दनकंपेन पृष्टतः ॥ ॥ ५ ॥ धीरो लव कुमारत्वं । मम पार्थस्य सारथिः॥जव येन रिपून जित्वा । त्वयि की नि निवेशये ॥ ७६ ॥ अतो निः शंवाकार-वृत्तं चापं ममेषुधीं। समानय शमीस्कंधा
चिकित्साविवर्जितः ॥ ७ ॥ इत्याख्याय स्वरूपं स्वं । बंधूनां च धनंजयः । गृहीतास्त्रो रथारूढः। प्राचालीत्सैन्यसन्मुखं ॥ ७० ॥श्तो गंगासुतो वीक्ष्य । तं शंखध्वनिनैरवं ॥ ज. गौ ऽर्योधनं पार्थ । एष स्त्रीवेषधारकः ॥ ॥ ॥ तन्नूनं समय प्राप्ता-नद्य वोऽयं जिघांस
RAKE
॥६॥
For Private And Personal use only