________________
Acharya Shin Kasagarson Gyantande
San Anda
छात्रंजय
॥ २
रतनूपालो- पृबन्चक्रमुपागतं ॥ सावद्यरहितः स्वामी । सर्वसः सर्वकर्ममुक् ॥ ७॥ सा- माहाः वद्यमत् किमादिक्षत् । संघाधिपपदं मम ॥ आरंनोदयतः पुण्य-सिद्धिः स्यात्तत्कथं वद ॥ ॥ ॥ ॥
तनिशम्य जगाविंशः । श्रुणु चक्रेश तत्प्रयां ॥ बहुपुण्याल्पसावद्य-माइियेत न कर्म कैः ॥१०॥ प्रायशोऽगारिणां पुण्य-कर्म सावद्यसंश्रितं ॥ पूजाद्यमनगाराणा-मेवास्ति निरवद्यकं ॥ ११ ॥ सशातकुंना मृदपि । यद्यच्च नेषजं ॥ कट्वापाते ततो मिष्टं । तत्सारययुक् वृषः॥१२॥ सावद्यलवतोऽमुष्मिन् । दानशीलानयादिनिः॥ प्रज्ञावनानावनानिमहत्पुण्यं प्रजायते ॥ १३॥ प्रज्ञावनां शासनेऽस्मिन् । सर्वारलादपि सृजन ॥ स्वर्गापवर्गयोः सौख्य-मर्जयत्यार्जवान्वितः ॥ १४ ॥ तीर्थयात्राप्रतिष्टादि-कर्म सावद्यतो नवेत् ॥ अ-) तः सावद्यलेशोऽपि । वहुपुण्याय जायते ॥ १५ ॥ शिक्षा संघपतेरिखें। शक्रो नरतचक्रिणे ॥३४॥ ॥ दत्वा पुनः स्वःसदनं । तेनैवानुमतो ययौ ॥ १६ ॥ नवास बहिरावासे। मणिरत्नहिरण्मये ॥शुनेह्नि संघयुक् चक्री। कृते वाईकिनाथ सः॥ १७ ॥ संघावासेष्वदीपिष्ट । सौवर्णो देव
For Private And Personal use only