________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
मादाम
शालय तालयः ॥ जंबूदीपांतरा मेरु-रिव नक्षत्रमंमितः ॥ १० ॥ तस्यैव दक्षिणे देशे । क्लृप्ते वाई-
किना कणात् ॥ गणाधिपा गणयुता । अतिष्टन पौषधौकसि ॥ १५ ॥ ततोऽपि वामदेशेऽ॥२५॥ नू-दावासश्चक्रिणोऽजुतः ॥ अन्नूवनपरे संघा-वासा मंमलिनोऽनितः ॥ ३० ॥ एवं निवेशदे
शोऽभूत् । संघस्य पथि सर्वतः ॥ कृतो वहकिना हेम-रत्नैः सन्नक्तिशालिना ॥ १ ॥ सौवर्णे देवतागारे। रेजे रत्नमयः प्रभुः ॥ सौवर्ण जरतस्यांत-नजत्रिव सुनिर्मलः ॥२२॥ सूनुर्बाहुबलेः सोम-यशा गगनवचनः ॥ विद्यान्नुझिनमेः पुत्रः । प्राचीशो वजनान्तराट् ॥ ॥३॥ कल्याणकेतुश्चेत्यस्य । चत्वारोऽपि महाधराः ॥ प्रतिष्टिताः सूरिमंत्र-गणनृन्निर्जिनालये ॥ २४॥ ॥ महाधरास्तथान्येऽपि । धर्मनारधुरंधराः॥ संघे सहस्र श्रीमतो जरतेशितुः ॥ २५ ॥ चक्की सुलझ्या रेजे। विकसत्पुष्पमालया ॥ जंगमः सुरनिरिव । नूषितो वनमालया ॥ २६ ॥
साघर्मिकाणां वात्सल्यं । कृत्वा संघस्य पूजनं। जिना_मर्चयित्वा च। कृतप्रस्थानमं* गलः ॥ ७॥ स शुलेऽह्नि गजारूढ-छत्रचामरमंमितः ॥ चारणश्रमणैः पूर्वं । कृतमांग
॥२७॥
For Private And Personal use only