________________
Acharya Shri
Ka
www.kobatirtm.org
y
San Mahavir Jain Aradhana Kendra
anmandit
शवजय
मादा
।।७३३॥
ग्रहः ॥ ब्लेन साधयिष्यामि । पश्चादप्यात्मकांक्षितं ॥ ३ ॥ विमृश्येति विभुः प्राद । करि- ध्ये वः समीहितं ॥ कास्तेऽवसरझा हि । ये नवंति स्वकर्मणां ॥४॥ हृष्टस्ततो हृषीकेशो । गजमारोप्य नेमिनं ॥ महोत्सवैः प्रियायुक्तो । झारिकामधिजग्मिवान् ॥ ५ ॥ समुविजयायाख्य-~ीशिवायै च नेमिनः ॥ प्रियास्वीकारमाकार-प्रोक्तमप्यच्युतः पुनः ॥६॥ नामा स्वन्नगिनीं राजी-मती लावण्यसंपदां ॥ जगाद योग्यां श्रीनेमेः । सर्वस्त्रीगर्वतस्करीं ॥ ७॥ स्वयमुत्थाय गोविंदः । साश्चर्यजनवी क्षितः ॥ उग्रसेननृपागारं । जगामाथ जनाधिपः ॥ ॥ अभ्युत्थायोग्रसेनोऽपि । तं निवेश्य वरासने ॥ स्वं प्रशंसन गदापाणिं । पप्रचागमकारणं ॥ ७ ॥ हरिर्जगाद मधो-ममाधिकगुणस्पृशः ॥ नेमेधूस्तव सुता। राजीमत्यस्तु कांक्षिता ॥१०॥
अयोग्रसेनः सानंदो । निजगाद गदाधरं ॥ इदं गृहमियं लक्ष्मी-स्तवैवात्रार्थना हि का ॥ ११ ॥ अन्युत्थायात्र गोविंदः । समुविजयाय तत् ॥ निवेद्याजूदवल्तब्ध-प्रत्ययं * क्रोष्टुकिं नरैः ॥ १२ ॥ कृष्णपृष्टोऽय वैवाह्यं । लग्नं क्रोष्टुकिरुजगौ ॥ श्रावणश्वेतवष्ट्यां च।
॥३७॥
For Private And Personal use only