________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
मादा
शश्रृंजय । तन्मणिरत्नं स । चतुरंगुलमाददे ॥ २ ॥ कुंनिकुंने समारोप्य । तात्नं चक्रपृष्टगः ।। च
तुरंगचमूयुक्तो । गुहाक्षरं विवेश सः ॥ ३ ॥ अष्टसुवर्णप्रमाणं । स जग्राहाष्टकर्णिकं ॥ - ॥१५ दशापि योजनानि । तमोऽरि काकिणीमणिं ॥ ॥ यकव्यूह श्रितेनासौ । तेनास्याः पासर्थयोध्योः ॥ योजनांते योजनांते । मंगलान्यालिखन ययौ ॥ ५ ॥ तदुद्योतेन निर्गठन् । निम्नगोनिम्नगे नृपः ॥ निम्रगे प्राप गंजीरे । आझालेखे कृते इव ॥ ६ ॥
तुंबीफल मिवैकस्या-मुन्मजति शिलापि हि ॥ शिलेव तुंबीफलम-प्यन्यस्यां तु निमजति ॥ ७ ॥ कृतायां ते वईकिना । पद्यायामुदलंघयन् ॥ गुहायाश्चोत्तरं क्षारं । प्रापउत्तरयानकुन् ॥ ८॥ प्रारधारोद्घाटनन्नया-दिवोत्तरकपाटकौ॥ स्वयमुजघटाते तो। निर्ययो
चक्रमादितः ॥ ॥ पंचाशद्योजनायामां। तामतिकम्य कंदरां ॥ उदग्नरतवर्षाई। वि। जेतुं प्रययौ नृपः ॥ ए० ॥ नत्पाताः समजायंत । म्लेबानां तत्र वासिनां ।। प्रसर्पति म.
होनाथे । कृतात व तेऽप्यलं ॥ १ ॥ कालचक्रः कालदंष्ट्रः । करालः कालदारुणः ॥ वकवामुखश्च सिंहो। म्लेवानामधिपा अमी॥एशा इयानां कोटयः पंच। रथानां दश कोटयः
१५|
For Private And Personal use only