________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
शत्रुजयतु । षष्टे षट्त्रिंशतिस्तथा ॥ नत्सर्पिण्यामिदं मान-मुञ्चत्वेऽरेषु च क्रमात् ॥ ७२ ॥ एतस्यै-
Vवावसर्पिण्यां । हीयते च तथैव हि ॥ तदयं शाश्वतः शैलः । सर्वपापहरः स्मृतः ॥ ३ ॥ ॥३३॥ शेिष । कैलास नकायंतश्च । रैवतः स्वर्णपर्वतः ॥ गिरिनारनंदनश-वस्यारेष्विति
चानिधाः ॥ ४ ॥ महातीर्थमिदं देव । दिव्यौषधिसमन्वितं ॥ कस्य न प्रीतिमाधने । पुष्यैरपि फलैरपि ॥ ५ ॥ जिना अनंता अत्रैयु-रेष्यति च तया परे ॥ सिषिधुः केऽपि मुनयोsीदं तीर्थमतो महत् ॥६॥ यदत्र रसकुंझानि । देवरत्नधुचित्रकाः॥ नवध्यसुखादान -मयं रैवतकस्ततः॥ ७ ॥
अत्र निरिणीनीर-सिक्ता नद्यानपादपाः॥ शिकयेवास्य तीर्थस्य । सर्व षु फलंत्यमा sun श्रीदसिडिगिरी विद्या-धरो देवगिरिस्तया ॥ एतेऽत्र पर्वता नांति । चत्वारः परितः स्थिताः ॥ ७ ॥ संवेष्ट्य रैवतमम । महासिदिसुखप्र दं॥ सुस्वामिनमिवाप्यते । सेवंते रयोऽनितः ॥ ७॥ ततो नद्यः प्रवनत । वयः पुण्या महाहृदाः ॥ जिनस्नात्रार्थजलनतू-अनावोत्रावितोदयाः ॥ ॥ ऐंद्यां दिशि श्रीदसिदि-गिर्योरस्त्यंतरा नदी । नदयंतीति
३
३
६
For Private And Personal use only