________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १६३॥
www.kobatirth.org
नीरा । एत्योचुर्जलदानिति || ६ || अरे बराकाः के यूय-ममुं कोवितुमुद्यताः ॥ निश्चेतना न जानीथ । चक्रिणं भरतेश्वरं ॥ २७ ॥ शीघ्रं समेत्य चक्रेश-पादौ श्रयत संप्रति ॥ सौ दुर्नयमत्युचैः । सौढा वः शरणार्थिनां ॥ २८ ॥ नोचेध्यं तस्य नृत्या । हगो हंतुमुद्यताः ॥ श्रुत्वेति ते कणाद - बूंदे संजह्रुरंबरात् ॥ २५ ॥ यतैर्मेघकुमारास्ते । समागत्या चक्रिणं ॥ मुः स्वस्यापराधस्य । प्रायश्चित्तं चिकीर्षवः ॥ ३० ॥ सन्मान्य चक्रिणा मुक्ता । म्लेखानत्र्येत्य तेऽत्रदन् ॥ श्रस्मानिरप्यजय्योऽयं । तद् ुत्रं नमतेति तं ॥ ३१ ॥ श
रपि तैर्मेधै रित्युक्ता म्लेछनूभुजः ॥ लुवंतश्चक्रिसं प्राप्य | नेमुर्न्यस्ततृणा मुखे ॥ ३२ ॥ रनोत्करांस्तुरंगांश्च । नागान हाटकसंचयान् ॥ मेरुवच्चक्रिणः पाद- पीगये ते न्यवेशयन् ॥ ॥ ३३ ॥ चाटूक्तिबहुशोक्ति - गर्भास्ते दैत्यनायकाः ॥ ब्रुवाणा जरतेशेन । विसृष्टा जग्मुरालयान् || ३४ ॥ अपि सन्मानिता म्लेखाः । परमंतः समत्सराः ॥ क्रूश्मंत्रैश्चक्रिसैन्ये । रोकुरनेकशः ॥ ३५ ॥
इतः सुबुद्धिः सचिवः । प्रणिपत्य नरेश्वरं । किरीटकोटिसंघृष्ट- पाणिपद्म व्यजिज्ञपत्
I
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ १६३ ॥