________________
Shn Mahavir Jain Aradhana Kendra
जय
॥२६२॥
www.kobatirth.org
स्तलं || जगर्जुर्निष्ठुरं प्रोच्चै - स्तमिज्जात्कारकारिणः ||१५|| मुशलोपमधाराणां । धोरणीनिः पयोधराः ॥ व्याप्नुवन् पृथिवीपीठं । तमिस्रपरमाणुवत् || १६ || खनंतो वृक्षमूलानि । पातयंतो गिरेः शिरः ॥ जलप्रवाहैर्जलदा । गर्त्तादीनप्यपूरयन् ॥ १७ ॥ रात्राविव तमिस्राणि । कलाविव मलीमसाः ॥ जलौधा वसुधां व्यापु-रन्याया इव दुर्नृपं ॥ १७ ॥ ततश्व क्रिकरस्पर्शा-च्चर्मरत्नं तथास्तृतं ॥ यथा तेनोद्धृतं सैन्यं । जिनेन भुवनं यथा ॥ १९५ ॥ उत्वरत्नेन तच । विस्तृतं मिलितं तथा ॥ अंतरा चर्मरत्नेन । पारदस्य लवाविव ॥ २० ॥
यानपात्रमिवांनधौ । चर्मरत्नं जलेऽनरत् ॥ नूत्वांतरातपत्रं तु । वारयामास तज्जलं ॥ २१ ॥ पितेव नूतनां सृष्टिं । सिसृक्षुरिव चक्रिराट् ॥ पूरितं सैन्यलोकेन ॥ ब्रह्मां तहनिर्ममे ॥ २२ ॥ काकिलीम लिचक्रैश्च । तिरस्कृततमोजरः ॥ तत्कालोत्पन्नधान्यैश्च । सुखं तस्त्रौ चमूचयः ॥ २३ ॥ सतानूवन्नहोरात्रा - एवंजांसि परिवर्ततां ॥ तेषां मेघकुमाराणां । तदा कल्पांतकालवत् || २४ ॥ पापाः केऽमी ममेदृक- मुछेंगं कर्तुमुद्यताः ॥ इति जावं नरेंड्स्य । विविदुर्यनायकाः || २५ || ते पोमशसहस्राणि । यकास्तस्यांगरक्षकाः ॥ कोपि
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ १६२ ॥