________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥६राणा
www.kobatirth.org
स्तत्पद्मसरसः । सेतुस्थो मार्गदुर्गतिं । श्राख्याय सोदरेज्योऽनू - दत्तीवानंददायकः ॥ ७३ ॥ हेमपद्मस्पृहापूर्त्यै । याज्ञसेन्या वृकोदरः ॥ यावाहति वेसं त-मदृश्यस्तावताद्भवत् ॥एगा ततस्तमनुपदिको -ऽर्जुनोऽप्यासीददृग्गतः ॥ मीलिते लोचने ह्येक-स्मिन्नन्यदपि मीलति ॥ ॥ ५ ॥ युधिष्ठिरोऽप्यन्नाट - पृष्टगो यमलावपि ॥ अंगैकदेशे ह्याकृष्टे । सर्वमप्यंगमेति दि ॥५६॥ ततः कुंती च पांचाली | व्याकुले श्वापदाकुले || अपश्यंत्यौ बने पांडु पुत्रान् किंचिइयतां ॥ ७ ॥ त्रैलोक्यवीरा प्रोच्या । देवदानवराक्षसैः ॥ पंचास्या इव पंचापि । क्व ते जग्मुरहो विधिः ।। ९८ || यदीदृशामपि जवे-दीदृशी विपदागतिः ॥ सर्वथा दैवचरितं । तद्विचारं न चांचति ॥ एए || इत्यादिरोदनैरत्र किमित्येवं विचिंत्य ते ॥ परमेष्टिस्तुतिध्यानं | कायोत्सर्गेण चक्रतुः ॥ ४०० || विशेषकं ॥ निश्वलं स्थितयोरित्यं । शालनं जिकयोरिव ॥ त यो रित्यक्रम यामा । अष्टौ कष्टस्य संगमात् ॥ १ ॥ द्वितीये दिवसे जानो-जनोदिततमश्वयाः ॥ उत्तीर्य व्योमतो मातु-रनमन् पांडवा जवात् ॥ २ ॥ कायोत्सर्गमश्रोत्सृज्य । नमतस्तनयान्निजान || कुंती कवोप्यैर्नेत्रांबु - पूरैरस्त्रापयन्मुदा ॥ ३ ॥ स्वर्णवेत्रधरः कश्चित्वा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण
॥६ष्णा