________________
Shn Mahavir Jain Aradhana Kendra
शत्रुनय
॥ २६३ ॥
www.kobatirth.org
मायिकेनैव । निष्फलाः सकलाः क्रियाः || ५० || सामायिकपरस्यास्ति । त्रैलोक्यं सकलं वशे ॥ प्रनवत्यपि नो देवा-स्तं परान्नवितुं मनाक् ॥ ९१ ॥ पौषधप्रतिमां प्राप्तः । कर्माणि पिति णात् ॥ चारित्रधरवत्सोऽथ । वंद्यते सुरमानवैः || २ || पौषधस्वीकृतेरत्र । मासकमणसंज्ञवं !! प्राप्यते पुण्यमतुलं । केवलज्ञानमप्यहो || ३ || अतिश्रिन्यः संविभागं | संविभागं हि निर्वृतेः ॥ दत्ते नारकतैरश्व-गती संक्षिप्य शक्तितः ॥ ए४ ॥ जोजनावसरे प्राप्त-मुनीनां दानयोगतः ॥ न दूरे शिवसाम्राज्यं । राज्यसौख्यकत्रैव का ॥ ९५ ॥ तनोर्ण्य गुरुदेवेन्यो । यज्च दत्वोपभुज्यते || अन्यतः पशुग्रासमिव । केवलं देहपोषकं ॥ ए६ ॥ देवइव्यं गुरुव्यं । ददासप्तमं कुलं ॥ अंगारमिव तत्स्पष्टं । युज्यते नहि धीमतां ॥ ए७ ॥ देवइव्याच्च या वृद्धि-गुरुव्याञ्च यनं ॥ विषवत्तनं स्वाडु | पश्चात्तीव्रातिदुःखदं ॥ ए८ ॥ देव्यं गुरुव्यं । ये चाअंति दिने दिने । तेषां शुद्धिर्न विद्येत । सर्वतीर्थाश्रयैरपि ॥ एए ॥ देवव्याद्गुरुव्यं । स्पष्टं लोनांघचेतसां ॥ ददाति दुःखदौर्गत्ये । तैरश्वनरकस्थितिं ॥ १०० ॥ निरर्थकं तानं य-देकाक्षप्रमुखेष्वपि ॥ सोऽनर्थदको विरति स्तस्य कार्या प्रयत्नतः ॥ १ ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ २६३ ॥