________________
Shn Mahavir Jain Aradhana Kendra
शत्रुजय
॥ २६४ ॥
www.kobatirth.org
अनर्थंकरला - निःशरण्यो नवार्णवे ॥ जनः पीडयेत सुचिरं । यादोनिवि कर्मनिः ॥ २ ॥ विशेषादत्र तीर्थेशे । शाखापत्रफलांकुरान् ॥ शाडूवलडुनवान्नैव । बिंद्यात्कल्याणकामनः ॥ ॥३॥ सर्वत्र सुरसंवासः। सदा शत्रुंजयेऽस्त्यतः ॥ तद्देशेत्तृणवृक्षादि । नो वेद्यं हि कदाचन ॥ | ४ || परोपकारः सर्वेषां । प्राणैरपि निजैर्धनैः ॥ कार्यः शिवसुखानंद - कारणं सर्वधर्ममान् || ६ || परोपकारर्ज पुण्यं । वृद्धिमेति नवे नवे ॥ यत्तत्कर्त्ता सुर इव । सर्वत्रास्खलितश्वरेत् ॥ ६ ॥ ज्ञानिनां पुस्तकानां च । पूजा वस्त्रान्नचंदनैः | सूर्यप्रभेव जमतां । हरये गिनि निर्मिता ॥ ७ ॥ ज्ञानावरणकर्माणि । नियंते ज्ञानपूजया || प्राप्यते केवलं ज्ञानं । मुक्तिलक्ष्मी निबंधनं ॥ ८ ॥ शत्रुंजये जिनस्येव । पूजा ज्ञानस्य देदिनां ॥ कृताधिकाधिकं दत्ते | फलं लोकाग्रसंभवं ॥ ए ॥
रात्रिोजनतो । गृधोलूकमुखान् जनान् ॥ प्राप्य प्रयाति नरकं । जनो दुःखौपूरितः ॥ १० ॥ रात्रिोजन निष्णात-स्थांनिनोऽप्यशुचेः सदा || स्पर्शोऽपि नास्य तीर्थस्थ | युज्यते जातुचिन्मु || ११ || अत्र सम्यक्त्वमूलानि | पालयंति व्रतानि ये ॥ धन्यो न ते
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥ २६४ ॥