________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
।।४।।
www.kobatirth.org
वासाया-चलल्लोकानुमोदितः || ६ || देहयष्टिर्विना मूर्ध्ना । मुखश्रीर्नासया विना ॥ दृग्विना तारया वल्ली । विना पत्रेण शाड्वला ॥ ६८ ॥ विजला सरसी चैत्य-शिलाका देववर्जि|| विद्या निरधिदेवla | गुदेव हरिवर्जिता || ६ || द्यौरनकैरमयी - रेखिता चित्रपंक्तिवत् । यथा तथा गतश्रीका - ऽयोध्यानूज्ञमवर्जिता ॥ ७० ॥
॥
1
इतः स्वराज्ये जरतं । संस्थाप्य शुचिमानसः ॥ सत्यनूतेर्मुनेः पार्श्वे - ऽगृहीद्दशरथो व्रतं ॥ ७१ ॥ कांतारवर्त्ती रामोऽथ । गंजीरां तटिनीं डुतं ॥ उत्तीर्य वटवृक्षाधो । निषपोलक्ष्मणं जगौ ॥ ७२ ॥ देशोऽयमधुनैवानू - इसः कस्यचित्रयात् ॥ यद्वृक्षाः सरसा एते । सान्नानि च खलान्यपि ॥ ७३ ॥ ब्रुवतोश्च तयोरित्यं । नरः कश्चिदुपाययौ ॥ रामः पप्रछतं देशो - इस हेतुमुदारगीः ||१४|| सोऽप्याख्यत् सिंहकर्णोऽत्र । राजा देवं जिनं गुरुं ॥ विना च सामन्य स । नानमन्नियमोज्ज्वलः ॥ ७५ ॥ तस्य तं नियमं श्रुत्वा । राजा सिंहोदरः क्रुधा ॥ तमन्यषेणयत् सोऽय । नंष्ट्रा दूरं ययौ जयात् || ६ || देशोसनिमित्तं तत् । श्रुत्वा सौमित्रियतं ॥ तं तत्र पद्मो शक्। प्रत्यतिष्ठिपदादरात् ॥ ७७ ॥ इतोऽन्यत्र गते रा
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
[]UUU