________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
४८ ॥
www.kobatirth.org
चास्थापयन्मुदा ॥ ५६ ॥ सा तत्रापि महातीर्थ - कर्तव्यं निरमापयत् ॥ तस्या नाम्ना च ततीर्थं । पप्रथेऽपायनाशनं ॥ ५७ ॥ ढंकायां च पुरि प्रोचैः । कौशल्या वृषनमनोः ॥ संस्थाप्रतिमां चैत्ये । गुरुणा प्रत्यतिष्टिपत् ॥ ५८ ॥ मनाविनी सुप्रनाथ । शांतिचैत्यं महोन्नतं । वल्लभ्यां कारयामास । प्रतिष्टायामहं तथा ॥ ५७ ॥ रामः कांपिल्यन गरे । वामनाख्ये च लक्ष्मणः ॥ कारयामासतुस्तुंगौ । प्रासादौ परमार्हतः || ६ || अन्यैः कुमारैः सामंतैhaiकैश्व क्तिः || जामंमलेन चैत्यानि । कारितान्यर्दतां तथा ॥ ६१ ॥ निर्माय यात्रामिति । सर्वतीर्थेषु भूपतिः ॥ पुनः स्वपुरमापेदे । महोत्सवमयं मुदा ॥ ६२ ॥ नवोदि नो नृपतिः | सनामेत्य च तान् सुतान || राज्यायाकारयत्प्रीत्या । प्राप्य तेऽप्यानमन् विभुं || ६३ || कूटपेटाथ कैकेयी | विज्ञायावसरं तदा | पूर्वदत्तौ वरौ नूपं । प्रार्थयामास शक्तितः ॥ ६४ ॥ राज्यं मत्सूनवे देहि । चतुर्दशसमाः पुनः ॥ रामोऽरण्ये प्रवसतु | लक्ष्मन समं नृप ॥ ६५ ॥ कालवज्रपाताज-मिति श्रुत्वा वचो नृपः ॥ मुमूर्ख च लब्धसंज्ञस्तस्थावुद्दिग्रमानसः ॥ ६६ ॥ ज्ञात्वा राम्रो नर्मस्ततं । ससीतालक्ष्मणो डुतं ॥ तदैव वन
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥ ४५जना